भण्टाकी

Sanskrit

Alternative forms

Noun

भण्टाकी (bhaṇṭākī) f

  1. brinjal, aubergine, eggplant (Solanum melongena)

Declension

Feminine ī-stem declension of भण्टाकी
Nom. sg. भण्टाकी (bhaṇṭākī)
Gen. sg. भण्टाक्याः (bhaṇṭākyāḥ)
Singular Dual Plural
Nominative भण्टाकी (bhaṇṭākī) भण्टाक्यौ (bhaṇṭākyau) भण्टाक्यः (bhaṇṭākyaḥ)
Vocative भण्टाकि (bhaṇṭāki) भण्टाक्यौ (bhaṇṭākyau) भण्टाक्यः (bhaṇṭākyaḥ)
Accusative भण्टाकीम् (bhaṇṭākīm) भण्टाक्यौ (bhaṇṭākyau) भण्टाकीः (bhaṇṭākīḥ)
Instrumental भण्टाक्या (bhaṇṭākyā) भण्टाकीभ्याम् (bhaṇṭākībhyām) भण्टाकीभिः (bhaṇṭākībhiḥ)
Dative भण्टाक्यै (bhaṇṭākyai) भण्टाकीभ्याम् (bhaṇṭākībhyām) भण्टाकीभ्यः (bhaṇṭākībhyaḥ)
Ablative भण्टाक्याः (bhaṇṭākyāḥ) भण्टाकीभ्याम् (bhaṇṭākībhyām) भण्टाकीभ्यः (bhaṇṭākībhyaḥ)
Genitive भण्टाक्याः (bhaṇṭākyāḥ) भण्टाक्योः (bhaṇṭākyoḥ) भण्टाकीनाम् (bhaṇṭākīnām)
Locative भण्टाक्याम् (bhaṇṭākyām) भण्टाक्योः (bhaṇṭākyoḥ) भण्टाकीषु (bhaṇṭākīṣu)

Descendants

  • Tamil: பண்டாகி (paṇṭāki)

Synonyms

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.