बिडाला

Sanskrit

Noun

बिडाला (biḍālā) f

  1. cat, especially a female

Declension

Feminine ā-stem declension of बिडाला
Nom. sg. बिडाला (biḍālā)
Gen. sg. बिडालायाः (biḍālāyāḥ)
Singular Dual Plural
Nominative बिडाला (biḍālā) बिडाले (biḍāle) बिडालाः (biḍālāḥ)
Vocative बिडाले (biḍāle) बिडाले (biḍāle) बिडालाः (biḍālāḥ)
Accusative बिडालाम् (biḍālām) बिडाले (biḍāle) बिडालाः (biḍālāḥ)
Instrumental बिडालया (biḍālayā) बिडालाभ्याम् (biḍālābhyām) बिडालाभिः (biḍālābhiḥ)
Dative बिडालायै (biḍālāyai) बिडालाभ्याम् (biḍālābhyām) बिडालाभ्यः (biḍālābhyaḥ)
Ablative बिडालायाः (biḍālāyāḥ) बिडालाभ्याम् (biḍālābhyām) बिडालाभ्यः (biḍālābhyaḥ)
Genitive बिडालायाः (biḍālāyāḥ) बिडालयोः (biḍālayoḥ) बिडालानाम् (biḍālānām)
Locative बिडालायाम् (biḍālāyām) बिडालयोः (biḍālayoḥ) बिडालासु (biḍālāsu)

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.