प्रहेलिका

Sanskrit

Etymology

Perhaps related to the root हिल् (hil).

Pronunciation

Noun

प्रहेलिका (prahelikā) f

  1. riddle, puzzle, enigma

Declension

Feminine ā-stem declension of प्रहेलिका (prahelikā)
Singular Dual Plural
Nominative प्रहेलिका
prahelikā
प्रहेलिके
prahelike
प्रहेलिकाः
prahelikāḥ
Vocative प्रहेलिके
prahelike
प्रहेलिके
prahelike
प्रहेलिकाः
prahelikāḥ
Accusative प्रहेलिकाम्
prahelikām
प्रहेलिके
prahelike
प्रहेलिकाः
prahelikāḥ
Instrumental प्रहेलिकया / प्रहेलिका¹
prahelikayā / prahelikā¹
प्रहेलिकाभ्याम्
prahelikābhyām
प्रहेलिकाभिः
prahelikābhiḥ
Dative प्रहेलिकायै
prahelikāyai
प्रहेलिकाभ्याम्
prahelikābhyām
प्रहेलिकाभ्यः
prahelikābhyaḥ
Ablative प्रहेलिकायाः
prahelikāyāḥ
प्रहेलिकाभ्याम्
prahelikābhyām
प्रहेलिकाभ्यः
prahelikābhyaḥ
Genitive प्रहेलिकायाः
prahelikāyāḥ
प्रहेलिकयोः
prahelikayoḥ
प्रहेलिकानाम्
prahelikānām
Locative प्रहेलिकायाम्
prahelikāyām
प्रहेलिकयोः
prahelikayoḥ
प्रहेलिकासु
prahelikāsu
Notes
  • ¹Vedic

Descendants

  • Ashokan Prakrit: [Term?]
    • Magadhi Prakrit: [Term?]
      • Oriya: ପ୍ରହେଳୀ (prôheḷī) (re-Sanskritized)
    • Maharastri Prakrit: 𑀧𑀳𑁂𑀮𑀺𑀬 (paheliya)
    • Sauraseni Prakrit: 𑀧𑀳𑁂𑀮𑀺𑀕 (paheliga)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.