पूय

Sanskrit

Etymology

From Proto-Indo-Aryan *púHyas, from Proto-Indo-Iranian *púHyas, from Proto-Indo-European *púH-no-s, from *puH- (putrid, foul; pus). Cognate with Ancient Greek πῦον (pûon, discharge from a sore), Latin pūs (pus), Old English fūl (whence English foul).

Pronunciation

Noun

पूय (pū́ya) m or n

  1. purulent matter, pus
  2. suppuration, discharge from a sore or wound

Declension

Masculine a-stem declension of पूय (pū́ya)
Singular Dual Plural
Nominative पूयः
pū́yaḥ
पूयौ
pū́yau
पूयाः / पूयासः¹
pū́yāḥ / pū́yāsaḥ¹
Vocative पूय
pū́ya
पूयौ
pū́yau
पूयाः / पूयासः¹
pū́yāḥ / pū́yāsaḥ¹
Accusative पूयम्
pū́yam
पूयौ
pū́yau
पूयान्
pū́yān
Instrumental पूयेन
pū́yena
पूयाभ्याम्
pū́yābhyām
पूयैः / पूयेभिः¹
pū́yaiḥ / pū́yebhiḥ¹
Dative पूयाय
pū́yāya
पूयाभ्याम्
pū́yābhyām
पूयेभ्यः
pū́yebhyaḥ
Ablative पूयात्
pū́yāt
पूयाभ्याम्
pū́yābhyām
पूयेभ्यः
pū́yebhyaḥ
Genitive पूयस्य
pū́yasya
पूययोः
pū́yayoḥ
पूयानाम्
pū́yānām
Locative पूये
pū́ye
पूययोः
pū́yayoḥ
पूयेषु
pū́yeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of पूय (pū́ya)
Singular Dual Plural
Nominative पूयम्
pū́yam
पूये
pū́ye
पूयानि / पूया¹
pū́yāni / pū́yā¹
Vocative पूय
pū́ya
पूये
pū́ye
पूयानि / पूया¹
pū́yāni / pū́yā¹
Accusative पूयम्
pū́yam
पूये
pū́ye
पूयानि / पूया¹
pū́yāni / pū́yā¹
Instrumental पूयेन
pū́yena
पूयाभ्याम्
pū́yābhyām
पूयैः / पूयेभिः¹
pū́yaiḥ / pū́yebhiḥ¹
Dative पूयाय
pū́yāya
पूयाभ्याम्
pū́yābhyām
पूयेभ्यः
pū́yebhyaḥ
Ablative पूयात्
pū́yāt
पूयाभ्याम्
pū́yābhyām
पूयेभ्यः
pū́yebhyaḥ
Genitive पूयस्य
pū́yasya
पूययोः
pū́yayoḥ
पूयानाम्
pū́yānām
Locative पूये
pū́ye
पूययोः
pū́yayoḥ
पूयेषु
pū́yeṣu
Notes
  • ¹Vedic

Descendants

  • Magadhi Prakrit: [Term?]
    • Bengali: পূঁয (pū̃jô)
    • Oriya: ପୂଯ (pūjô)
  • Pali: pūya
  • Maharastri Prakrit: 𑀧𑀽𑀅 (pūa)
  • Telugu: పూయము (pūyamu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.