पथिन्

Sanskrit

Etymology

From Proto-Indo-Aryan *pántaHs, from Proto-Indo-Iranian *pántaHs, from Proto-Indo-European *póntoh₁s (path, road), from *pent-. Cognate with Proto-Germanic *paþaz (an Iranian borrowing, whence English path), Ancient Greek πόντος (póntos), πάτος (pátos), Latin pons, Old Armenian հուն (hun, riverbed).

Pronunciation

Noun

पथिन् (páthin) m

  1. a way, path, roadway, course
  2. range, reach
  3. sect, doctrine
  4. a division of hell

Declension

Irregular declension
Nom. sg. पन्थाः (panthāḥ)
Gen. sg. पथः (pathaḥ)
Singular Dual Plural
Nominative पन्थाः (panthāḥ) पन्थानौ (panthānau) पन्थानः, पन्थाः, पन्थासः (panthānaḥ, panthāḥ, panthāsaḥ)
Vocative पन्थाः (panthāḥ) पन्थानौ (panthānau) पन्थानः, पन्थाः, पन्थासः (panthānaḥ, panthāḥ, panthāsaḥ)
Accusative पन्थाम्, पन्थानम् (panthām, panthānam) पन्थानौ (panthānau) पथः (pathaḥ)
Instrumental पथा (pathā) पथिभ्याम् (pathibhyām) पथिभिः (pathibhiḥ)
Dative पथे (pathe) पथिभ्याम् (pathibhyām) पथिभ्यः (pathibhyaḥ)
Ablative पथः (pathaḥ) पथिभ्याम् (pathibhyām) पथिभ्यः (pathibhyaḥ)
Genitive पथः (pathaḥ) पथोः (pathoḥ) पथाम्, पथीनाम् (pathām, pathīnām)
Locative पथि (pathi) पथोः (pathoḥ) पथिषु (pathiṣu)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.