नेत्री

Hindi

Etymology

From Sanskrit नेत्री (netrī).

Pronunciation

IPA(key): /neːt̪.ɾiː/

Noun

नेत्री (netrī) f

  1. female leader
  2. (Hinduism, Jainism) epithet of Lakshmi

Declension

Declension of नेत्री
Singular Plural
Direct नेत्री (netrī) नेत्रियाँ (netriyā̃)
Oblique नेत्री (netrī) नेत्रियों (netriyõ)
Vocative नेत्री (netrī) नेत्रियो (netriyo)

Sanskrit

Etymology

Feminine of नेतृ (netṛ).

Pronunciation

Noun

नेत्री (netrī́) f

  1. female leader

Declension

Feminine ī-stem declension of नेत्री (netrī́)
Singular Dual Plural
Nominative नेत्री
netrī́
नेत्र्यौ / नेत्री¹
netryaù / netrī́¹
नेत्र्यः / नेत्रीः¹
netryàḥ / netrī́ḥ¹
Vocative नेत्रि
nétri
नेत्र्यौ / नेत्री¹
nétryau / netrī́¹
नेत्र्यः / नेत्रीः¹
nétryaḥ / nétrīḥ¹
Accusative नेत्रीम्
netrī́m
नेत्र्यौ / नेत्री¹
netryaù / netrī́¹
नेत्रीः
netrī́ḥ
Instrumental नेत्र्या
netryā̀
नेत्रीभ्याम्
netrī́bhyām
नेत्रीभिः
netrī́bhiḥ
Dative नेत्र्यै
netryaì
नेत्रीभ्याम्
netrī́bhyām
नेत्रीभ्यः
netrī́bhyaḥ
Ablative नेत्र्याः
netryā̀ḥ
नेत्रीभ्याम्
netrī́bhyām
नेत्रीभ्यः
netrī́bhyaḥ
Genitive नेत्र्याः
netryā̀ḥ
नेत्र्योः
netryòḥ
नेत्रीणाम्
netrī́ṇām
Locative नेत्र्याम्
netryā̀m
नेत्र्योः
netryòḥ
नेत्रीषु
netrī́ṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.