नित्य

See also: नृत्य

Hindi

Etymology

From Sanskrit नित्य (nitya).

Pronunciation

  • IPA(key): /nɪt̪j/

Adjective

नित्य (nitya) (Urdu spelling نتیہ)

  1. eternal, everlasting, ceaseless
  2. unchanging, constant

Adverb

नित्य (nitya) (Urdu spelling نتیہ)

  1. continually, perpetually

References

  • Bahri, Hardev (1989), नित्य”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons

Sanskrit

Etymology 1

Pronunciation

Adjective

नित्य (nítya)

  1. eternal
  2. everlasting, continual
  3. constantly dwelling or engaged in

Adverb

नित्य (nítya)

  1. constantly, always

Descendants

Etymology 2

From Proto-Indo-European *nítyos (one's own). Cognate with Proto-Germanic *niþjaz (relative, kinsman) whence Gothic 𐌽𐌹𐌸𐌾𐌹𐍃 (niþjis, kinsman).

Pronunciation

Adjective

नित्य (nítya)

  1. one's own
  2. innate, native

Declension

Masculine a-stem declension of नित्य
Nom. sg. नित्यः (nityaḥ)
Gen. sg. नित्यस्य (nityasya)
Singular Dual Plural
Nominative नित्यः (nityaḥ) नित्यौ (nityau) नित्याः (nityāḥ)
Vocative नित्य (nitya) नित्यौ (nityau) नित्याः (nityāḥ)
Accusative नित्यम् (nityam) नित्यौ (nityau) नित्यान् (nityān)
Instrumental नित्येण (nityeṇa) नित्याभ्याम् (nityābhyām) नित्यैः (nityaiḥ)
Dative नित्याय (nityāya) नित्याभ्याम् (nityābhyām) नित्येभ्यः (nityebhyaḥ)
Ablative नित्यात् (nityāt) नित्याभ्याम् (nityābhyām) नित्येभ्यः (nityebhyaḥ)
Genitive नित्यस्य (nityasya) नित्ययोः (nityayoḥ) नित्याणाम् (nityāṇām)
Locative नित्ये (nitye) नित्ययोः (nityayoḥ) नित्येषु (nityeṣu)
Feminine ā-stem declension of नित्य
Nom. sg. नित्या (nityā)
Gen. sg. नित्यायाः (nityāyāḥ)
Singular Dual Plural
Nominative नित्या (nityā) नित्ये (nitye) नित्याः (nityāḥ)
Vocative नित्ये (nitye) नित्ये (nitye) नित्याः (nityāḥ)
Accusative नित्याम् (nityām) नित्ये (nitye) नित्याः (nityāḥ)
Instrumental नित्यया (nityayā) नित्याभ्याम् (nityābhyām) नित्याभिः (nityābhiḥ)
Dative नित्यायै (nityāyai) नित्याभ्याम् (nityābhyām) नित्याभ्यः (nityābhyaḥ)
Ablative नित्यायाः (nityāyāḥ) नित्याभ्याम् (nityābhyām) नित्याभ्यः (nityābhyaḥ)
Genitive नित्यायाः (nityāyāḥ) नित्ययोः (nityayoḥ) नित्याणाम् (nityāṇām)
Locative नित्यायाम् (nityāyām) नित्ययोः (nityayoḥ) नित्यासु (nityāsu)
Neuter a-stem declension of नित्य
Nom. sg. नित्यम् (nityam)
Gen. sg. नित्यस्य (nityasya)
Singular Dual Plural
Nominative नित्यम् (nityam) नित्ये (nitye) नित्याणि (nityāṇi)
Vocative नित्य (nitya) नित्ये (nitye) नित्याणि (nityāṇi)
Accusative नित्यम् (nityam) नित्ये (nitye) नित्याणि (nityāṇi)
Instrumental नित्येण (nityeṇa) नित्याभ्याम् (nityābhyām) नित्यैः (nityaiḥ)
Dative नित्याय (nityāya) नित्याभ्याम् (nityābhyām) नित्येभ्यः (nityebhyaḥ)
Ablative नित्यात् (nityāt) नित्याभ्याम् (nityābhyām) नित्येभ्यः (nityebhyaḥ)
Genitive नित्यस्य (nityasya) नित्ययोः (nityayoḥ) नित्याणाम् (nityāṇām)
Locative नित्ये (nitye) नित्ययोः (nityayoḥ) नित्येषु (nityeṣu)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.