नारङ्ग

Sanskrit

Etymology

From Dravidian (compare Tamil நார்த்தங்காய் (nārttaṅkāy, citron), compound of நரந்தம் (narantam, fragrance) and காய் (kāy, fruit); also Telugu నారంగము (nāraṅgamu), Malayalam നാരങ്ങ (nāraṅṅa)), Kannada ನಾರಂಗಿ (nāraṅgi)). Attested form ca. the 4th century (Sushruta Samhita).

Another alternate source is possible as derived from 'naga-ramga' (coloured like lead-oxide) as seen in Monier Williams and Boehtlingk and Roth Greater Sanskrit Dictionary.[1][2]

Alternative forms

Noun

नारङ्ग (nāraṅga) m

  1. the orange-tree
  2. the juice of the pepper plant
  3. libertine
  4. living being
  5. twin

Declension

Masculine a-stem declension of नारङ्ग
Nom. sg. नारङ्गः (nāraṅgaḥ)
Gen. sg. नारङ्गस्य (nāraṅgasya)
Singular Dual Plural
Nominative नारङ्गः (nāraṅgaḥ) नारङ्गौ (nāraṅgau) नारङ्गाः (nāraṅgāḥ)
Vocative नारङ्ग (nāraṅga) नारङ्गौ (nāraṅgau) नारङ्गाः (nāraṅgāḥ)
Accusative नारङ्गम् (nāraṅgam) नारङ्गौ (nāraṅgau) नारङ्गान् (nāraṅgān)
Instrumental नारङ्गेण (nāraṅgeṇa) नारङ्गाभ्याम् (nāraṅgābhyām) नारङ्गैः (nāraṅgaiḥ)
Dative नारङ्गाय (nāraṅgāya) नारङ्गाभ्याम् (nāraṅgābhyām) नारङ्गेभ्यः (nāraṅgebhyaḥ)
Ablative नारङ्गात् (nāraṅgāt) नारङ्गाभ्याम् (nāraṅgābhyām) नारङ्गेभ्यः (nāraṅgebhyaḥ)
Genitive नारङ्गस्य (nāraṅgasya) नारङ्गयोः (nāraṅgayoḥ) नारङ्गाणाम् (nāraṅgāṇām)
Locative नारङ्गे (nāraṅge) नारङ्गयोः (nāraṅgayoḥ) नारङ्गेषु (nāraṅgeṣu)

Descendants

Noun

नारङ्ग (nāraṅga) n

  1. carrot

Declension

Neuter a-stem declension of नारङ्ग
Nom. sg. नारङ्गम् (nāraṅgam)
Gen. sg. नारङ्गस्य (nāraṅgasya)
Singular Dual Plural
Nominative नारङ्गम् (nāraṅgam) नारङ्गे (nāraṅge) नारङ्गाणि (nāraṅgāṇi)
Vocative नारङ्ग (nāraṅga) नारङ्गे (nāraṅge) नारङ्गाणि (nāraṅgāṇi)
Accusative नारङ्गम् (nāraṅgam) नारङ्गे (nāraṅge) नारङ्गाणि (nāraṅgāṇi)
Instrumental नारङ्गेण (nāraṅgeṇa) नारङ्गाभ्याम् (nāraṅgābhyām) नारङ्गैः (nāraṅgaiḥ)
Dative नारङ्गाय (nāraṅgāya) नारङ्गाभ्याम् (nāraṅgābhyām) नारङ्गेभ्यः (nāraṅgebhyaḥ)
Ablative नारङ्गात् (nāraṅgāt) नारङ्गाभ्याम् (nāraṅgābhyām) नारङ्गेभ्यः (nāraṅgebhyaḥ)
Genitive नारङ्गस्य (nāraṅgasya) नारङ्गयोः (nāraṅgayoḥ) नारङ्गाणाम् (nāraṅgāṇām)
Locative नारङ्गे (nāraṅge) नारङ्गयोः (nāraṅgayoḥ) नारङ्गेषु (nāraṅgeṣu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.