नाभि

Hindi

Etymology

Borrowed from Sanskrit नाभि (nā́bhi).

Pronunciation

  • IPA(key): /nɑː.bʱiː/

Noun

नाभि (nābhi) f (Urdu spelling نابھی)

  1. (anatomy, formal) navel
    Synonyms: ढोंढ़ी (ḍhoṇṛhī), तोंदी (tondī), नाफ़ (nāf)

Marathi

Etymology

Borrowed from Sanskrit नाभि (nā́bhi).

Noun

नाभि (nābhi) f

  1. navel

Sanskrit

Etymology

From Proto-Indo-Aryan *Hnā́bʰiṣ, from Proto-Indo-Iranian *Hnā́bʰiš, from Proto-Indo-European *h₃nóbʰ-is, from *h₃nebʰ- (navel). Cognate with Old Prussian nabis, Ancient Greek ὀμφαλός (omphalós), Latin umbilicus, Old English nafela (whence English navel).

Pronunciation

Noun

नाभि (nā́bhi) f

  1. navel
  2. center

Declension

Feminine i-stem declension of नाभि (nā́bhi)
Singular Dual Plural
Nominative नाभिः
nā́bhiḥ
नाभी
nā́bhī
नाभयः
nā́bhayaḥ
Vocative नाभे
nā́bhe
नाभी
nā́bhī
नाभयः
nā́bhayaḥ
Accusative नाभिम्
nā́bhim
नाभी
nā́bhī
नाभीः
nā́bhīḥ
Instrumental नाभ्या
nā́bhyā
नाभिभ्याम्
nā́bhibhyām
नाभिभिः
nā́bhibhiḥ
Dative नाभये / नाभ्ये¹ / नाभ्यै²
nā́bhaye / nā́bhye¹ / nā́bhyai²
नाभिभ्याम्
nā́bhibhyām
नाभिभ्यः
nā́bhibhyaḥ
Ablative नाभेः / नाभ्याः²
nā́bheḥ / nā́bhyāḥ²
नाभिभ्याम्
nā́bhibhyām
नाभिभ्यः
nā́bhibhyaḥ
Genitive नाभेः / नाभ्याः²
nā́bheḥ / nā́bhyāḥ²
नाभ्योः
nā́bhyoḥ
नाभीनाम्
nā́bhīnām
Locative नाभौ / नाभ्याम्²
nā́bhau / nā́bhyām²
नाभ्योः
nā́bhyoḥ
नाभिषु
nā́bhiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Derived terms

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.