नरक

Hindi

Alternative forms

  • नर्क (nark)

Etymology

Borowed from Sanskrit नरक (naraka).

Pronunciation

  • IPA(key): /nə.ɾək/

Noun

नरक (narak) m

  1. hell
    Synonym: जहन्नुम (jahannum) (Islam)

Pali

Alternative forms

Noun

नरक ?

  1. Devanagari script form of naraka

Sanskrit

Alternative forms

Pronunciation

Noun

नरक (náraka, naráka) m

  1. hell

Declension

Masculine a-stem declension of नरक (náraka)
Singular Dual Plural
Nominative नरकः
nárakaḥ
नरकौ
nárakau
नरकाः / नरकासः¹
nárakāḥ / nárakāsaḥ¹
Vocative नरक
náraka
नरकौ
nárakau
नरकाः / नरकासः¹
nárakāḥ / nárakāsaḥ¹
Accusative नरकम्
nárakam
नरकौ
nárakau
नरकान्
nárakān
Instrumental नरकेण
nárakeṇa
नरकाभ्याम्
nárakābhyām
नरकैः / नरकेभिः¹
nárakaiḥ / nárakebhiḥ¹
Dative नरकाय
nárakāya
नरकाभ्याम्
nárakābhyām
नरकेभ्यः
nárakebhyaḥ
Ablative नरकात्
nárakāt
नरकाभ्याम्
nárakābhyām
नरकेभ्यः
nárakebhyaḥ
Genitive नरकस्य
nárakasya
नरकयोः
nárakayoḥ
नरकाणाम्
nárakāṇām
Locative नरके
nárake
नरकयोः
nárakayoḥ
नरकेषु
nárakeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of नरक (náraka)
Singular Dual Plural
Nominative नरकम्
nárakam
नरके
nárake
नरकाणि / नरका¹
nárakāṇi / nárakā¹
Vocative नरक
náraka
नरके
nárake
नरकाणि / नरका¹
nárakāṇi / nárakā¹
Accusative नरकम्
nárakam
नरके
nárake
नरकाणि / नरका¹
nárakāṇi / nárakā¹
Instrumental नरकेण
nárakeṇa
नरकाभ्याम्
nárakābhyām
नरकैः / नरकेभिः¹
nárakaiḥ / nárakebhiḥ¹
Dative नरकाय
nárakāya
नरकाभ्याम्
nárakābhyām
नरकेभ्यः
nárakebhyaḥ
Ablative नरकात्
nárakāt
नरकाभ्याम्
nárakābhyām
नरकेभ्यः
nárakebhyaḥ
Genitive नरकस्य
nárakasya
नरकयोः
nárakayoḥ
नरकाणाम्
nárakāṇām
Locative नरके
nárake
नरकयोः
nárakayoḥ
नरकेषु
nárakeṣu
Notes
  • ¹Vedic
Masculine a-stem declension of नरक (naráka)
Singular Dual Plural
Nominative नरकः
narákaḥ
नरकौ
narákau
नरकाः / नरकासः¹
narákāḥ / narákāsaḥ¹
Vocative नरक
náraka
नरकौ
nárakau
नरकाः / नरकासः¹
nárakāḥ / nárakāsaḥ¹
Accusative नरकम्
narákam
नरकौ
narákau
नरकान्
narákān
Instrumental नरकेण
narákeṇa
नरकाभ्याम्
narákābhyām
नरकैः / नरकेभिः¹
narákaiḥ / narákebhiḥ¹
Dative नरकाय
narákāya
नरकाभ्याम्
narákābhyām
नरकेभ्यः
narákebhyaḥ
Ablative नरकात्
narákāt
नरकाभ्याम्
narákābhyām
नरकेभ्यः
narákebhyaḥ
Genitive नरकस्य
narákasya
नरकयोः
narákayoḥ
नरकाणाम्
narákāṇām
Locative नरके
naráke
नरकयोः
narákayoḥ
नरकेषु
narákeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of नरक (naráka)
Singular Dual Plural
Nominative नरकम्
narákam
नरके
naráke
नरकाणि / नरका¹
narákāṇi / narákā¹
Vocative नरक
náraka
नरके
nárake
नरकाणि / नरका¹
nárakāṇi / nárakā¹
Accusative नरकम्
narákam
नरके
naráke
नरकाणि / नरका¹
narákāṇi / narákā¹
Instrumental नरकेण
narákeṇa
नरकाभ्याम्
narákābhyām
नरकैः / नरकेभिः¹
narákaiḥ / narákebhiḥ¹
Dative नरकाय
narákāya
नरकाभ्याम्
narákābhyām
नरकेभ्यः
narákebhyaḥ
Ablative नरकात्
narákāt
नरकाभ्याम्
narákābhyām
नरकेभ्यः
narákebhyaḥ
Genitive नरकस्य
narákasya
नरकयोः
narákayoḥ
नरकाणाम्
narákāṇām
Locative नरके
naráke
नरकयोः
narákayoḥ
नरकेषु
narákeṣu
Notes
  • ¹Vedic

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.