धामन्

Sanskrit

Etymology

From Proto-Indo-Aryan *dʰáHma, from Proto-Indo-Iranian *dʰáHma, from Proto-Indo-European *dʰéh₁mn̥. Cognate with Avestan 𐬛𐬁𐬨𐬀𐬥 (dāman), Ancient Greek θέμᾰ (théma).

Pronunciation

Noun

धामन् (dhā́man) n

  1. abode, dwelling, house
    Synonyms: गृह (gṛhá), वास (vāsá)
  2. close family, intimate family
  3. delight, favorite
  4. state, order
  5. manner, mode, form
  6. splendour, power

Declension

Neuter an-stem declension of धामन् (dhā́man)
Singular Dual Plural
Nominative धाम
dhā́ma
धाम्नी / धामनी
dhā́mnī / dhā́manī
धामानि
dhā́māni
Vocative धामन् / धाम
dhā́man / dhā́ma
धाम्नी / धामनी
dhā́mnī / dhā́manī
धामानि
dhā́māni
Accusative धाम
dhā́ma
धाम्नी / धामनी
dhā́mnī / dhā́manī
धामानि
dhā́māni
Instrumental धाम्ना
dhā́mnā
धामभ्याम्
dhā́mabhyām
धामभिः
dhā́mabhiḥ
Dative धाम्ने
dhā́mne
धामभ्याम्
dhā́mabhyām
धामभ्यः
dhā́mabhyaḥ
Ablative धाम्नः
dhā́mnaḥ
धामभ्याम्
dhā́mabhyām
धामभ्यः
dhā́mabhyaḥ
Genitive धाम्नः
dhā́mnaḥ
धाम्नोः
dhā́mnoḥ
धाम्नाम्
dhā́mnām
Locative धाम्नि / धामनि
dhā́mni / dhā́mani
धाम्नोः
dhā́mnoḥ
धामसु
dhā́masu

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.