धातु

See also: धातृ and धृत

Hindi

Noun

धातु (dhātu) f

  1. metal, metallic element

Sanskrit

Pronunciation

Noun

धातु (dhā́tu) m

  1. layer, stratum
  2. constituent part, ingredient
  3. element, primitive matter
  4. a constituent element or essential ingredient of the body
  5. primary element of the earth; i.e. metal, mineral, ore (especially a red mineral)
  6. (grammar) verbal root

Declension

Masculine u-stem declension of धातु (dhā́tu)
Singular Dual Plural
Nominative धातुः
dhā́tuḥ
धातू
dhā́tū
धातवः
dhā́tavaḥ
Vocative धातो
dhā́to
धातू
dhā́tū
धातवः
dhā́tavaḥ
Accusative धातुम्
dhā́tum
धातू
dhā́tū
धातून्
dhā́tūn
Instrumental धातुना / धात्वा¹
dhā́tunā / dhā́tvā¹
धातुभ्याम्
dhā́tubhyām
धातुभिः
dhā́tubhiḥ
Dative धातवे / धात्वे²
dhā́tave / dhā́tve²
धातुभ्याम्
dhā́tubhyām
धातुभ्यः
dhā́tubhyaḥ
Ablative धातोः / धात्वः²
dhā́toḥ / dhā́tvaḥ²
धातुभ्याम्
dhā́tubhyām
धातुभ्यः
dhā́tubhyaḥ
Genitive धातोः / धात्वः²
dhā́toḥ / dhā́tvaḥ²
धात्वोः
dhā́tvoḥ
धातूनाम्
dhā́tūnām
Locative धातौ
dhā́tau
धात्वोः
dhā́tvoḥ
धातुषु
dhā́tuṣu
Notes
  • ¹Vedic
  • ²Less common

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.