दर्वि

Sanskrit

Pronunciation

Etymology

From दार्व् (dārv, wooden, made of or coming from wood).

Noun

दर्वि (dárvi) f

  1. a spoon (generally bigger than a चमस (camasa))
  2. a ladle
    Synonyms: दर्विका (darvikā), दर्वा (darvā), दर्वी (darvī)

Declension

Feminine i-stem declension of दर्वि (dárvi)
Singular Dual Plural
Nominative दर्विः
dárviḥ
दर्वी
dárvī
दर्वयः
dárvayaḥ
Vocative दर्वे
dárve
दर्वी
dárvī
दर्वयः
dárvayaḥ
Accusative दर्विम्
dárvim
दर्वी
dárvī
दर्वीः
dárvīḥ
Instrumental दर्व्या
dárvyā
दर्विभ्याम्
dárvibhyām
दर्विभिः
dárvibhiḥ
Dative दर्वये / दर्व्ये¹ / दर्व्यै²
dárvaye / dárvye¹ / dárvyai²
दर्विभ्याम्
dárvibhyām
दर्विभ्यः
dárvibhyaḥ
Ablative दर्वेः / दर्व्याः²
dárveḥ / dárvyāḥ²
दर्विभ्याम्
dárvibhyām
दर्विभ्यः
dárvibhyaḥ
Genitive दर्वेः / दर्व्याः²
dárveḥ / dárvyāḥ²
दर्व्योः
dárvyoḥ
दर्वीणाम्
dárvīṇām
Locative दर्वौ / दर्व्याम्²
dárvau / dárvyām²
दर्व्योः
dárvyoḥ
दर्विषु
dárviṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.