दर्त्नु

Sanskrit

Etymology

From दॄ (dṝ).

Pronunciation

Adjective

दर्त्नु (dartnú)

  1. bursting, breaking
Masculine u-stem declension of दर्त्नु (dartnú)
Singular Dual Plural
Nominative दर्त्नुः
dartnúḥ
दर्त्नू
dartnū́
दर्त्नवः
dartnávaḥ
Vocative दर्त्नो
dártno
दर्त्नू
dártnū
दर्त्नवः
dártnavaḥ
Accusative दर्त्नुम्
dartnúm
दर्त्नू
dartnū́
दर्त्नून्
dartnū́n
Instrumental दर्त्नुना / दर्त्न्वा¹
dartnúnā / dartnvā̀¹
दर्त्नुभ्याम्
dartnúbhyām
दर्त्नुभिः
dartnúbhiḥ
Dative दर्त्नवे / दर्त्न्वे²
dartnáve / dartnvè²
दर्त्नुभ्याम्
dartnúbhyām
दर्त्नुभ्यः
dartnúbhyaḥ
Ablative दर्त्नोः / दर्त्न्वः²
dartnóḥ / dartnvàḥ²
दर्त्नुभ्याम्
dartnúbhyām
दर्त्नुभ्यः
dartnúbhyaḥ
Genitive दर्त्नोः / दर्त्न्वः²
dartnóḥ / dartnvàḥ²
दर्त्न्वोः
dartnvóḥ
दर्त्नूनाम्
dartnūnā́m
Locative दर्त्नौ
dartnaú
दर्त्न्वोः
dartnvóḥ
दर्त्नुषु
dartnúṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine u-stem declension of दर्त्नु (dartnú)
Singular Dual Plural
Nominative दर्त्नुः
dartnúḥ
दर्त्नू
dartnū́
दर्त्नवः
dartnávaḥ
Vocative दर्त्नो
dártno
दर्त्नू
dártnū
दर्त्नवः
dártnavaḥ
Accusative दर्त्नुम्
dartnúm
दर्त्नू
dartnū́
दर्त्नूः
dartnū́ḥ
Instrumental दर्त्न्वा
dartnvā̀
दर्त्नुभ्याम्
dartnúbhyām
दर्त्नुभिः
dartnúbhiḥ
Dative दर्त्नवे / दर्त्न्वे¹ / दर्त्न्वै²
dartnáve / dartnvè¹ / dartnvaì²
दर्त्नुभ्याम्
dartnúbhyām
दर्त्नुभ्यः
dartnúbhyaḥ
Ablative दर्त्नोः / दर्त्न्वाः²
dartnóḥ / dartnvā̀ḥ²
दर्त्नुभ्याम्
dartnúbhyām
दर्त्नुभ्यः
dartnúbhyaḥ
Genitive दर्त्नोः / दर्त्न्वाः²
dartnóḥ / dartnvā̀ḥ²
दर्त्न्वोः
dartnvóḥ
दर्त्नूनाम्
dartnūnā́m
Locative दर्त्नौ / दर्त्न्वाम्²
dartnaú / dartnvā̀m²
दर्त्न्वोः
dartnvóḥ
दर्त्नुषु
dartnúṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter u-stem declension of दर्त्नु (dartnú)
Singular Dual Plural
Nominative दर्त्नु
dartnú
दर्त्नुनी
dartnúnī
दर्त्नू / दर्त्नु / दर्त्नूनि¹
dartnū́ / dartnú / dartnū́ni¹
Vocative दर्त्नु / दर्त्नो
dartnú / dártno
दर्त्नुनी
dártnunī
दर्त्नू / दर्त्नु / दर्त्नूनि¹
dártnū / dartnú / dártnūni¹
Accusative दर्त्नु
dartnú
दर्त्नुनी
dartnúnī
दर्त्नू / दर्त्नु / दर्त्नूनि¹
dartnū́ / dartnú / dartnū́ni¹
Instrumental दर्त्नुना / दर्त्न्वा²
dartnúnā / dartnvā̀²
दर्त्नुभ्याम्
dartnúbhyām
दर्त्नुभिः
dartnúbhiḥ
Dative दर्त्नवे / दर्त्न्वे³
dartnáve / dartnvè³
दर्त्नुभ्याम्
dartnúbhyām
दर्त्नुभ्यः
dartnúbhyaḥ
Ablative दर्त्नोः / दर्त्नुनः¹ / दर्त्न्वः³
dartnóḥ / dartnúnaḥ¹ / dartnvàḥ³
दर्त्नुभ्याम्
dartnúbhyām
दर्त्नुभ्यः
dartnúbhyaḥ
Genitive दर्त्नोः / दर्त्नुनः¹ / दर्त्न्वः³
dartnóḥ / dartnúnaḥ¹ / dartnvàḥ³
दर्त्नुनोः
dartnúnoḥ
दर्त्नूनाम्
dartnūnā́m
Locative दर्त्नुनि¹
dartnúni¹
दर्त्नुनोः
dartnúnoḥ
दर्त्नुषु
dartnúṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.