दंष्ट्र

Sanskrit

Etymology

From Proto-Indo-European *dénḱ-tro-, from *denḱ- (to bite) + *-trom (suffix denoting a tool or an intrument for an action).

Pronunciation

Noun

दंष्ट्र (dáṃṣṭra) m

  1. large tooth, tusk, fang
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.13.4:
      असिन्वन्दंष्ट्रैः पितुरत्ति भोजनं
      asinvandaṃṣṭraiḥ pituratti bhojanaṃ
      Greedily with his teeth he eats the master's food.
    • c. 1200 BCE – 1000 BCE, Atharvaveda

Declension

Masculine a-stem declension of दंष्ट्र (dáṃṣṭra)
Singular Dual Plural
Nominative दंष्ट्रः
dáṃṣṭraḥ
दंष्ट्रौ
dáṃṣṭrau
दंष्ट्राः / दंष्ट्रासः¹
dáṃṣṭrāḥ / dáṃṣṭrāsaḥ¹
Vocative दंष्ट्र
dáṃṣṭra
दंष्ट्रौ
dáṃṣṭrau
दंष्ट्राः / दंष्ट्रासः¹
dáṃṣṭrāḥ / dáṃṣṭrāsaḥ¹
Accusative दंष्ट्रम्
dáṃṣṭram
दंष्ट्रौ
dáṃṣṭrau
दंष्ट्रान्
dáṃṣṭrān
Instrumental दंष्ट्रेण
dáṃṣṭreṇa
दंष्ट्राभ्याम्
dáṃṣṭrābhyām
दंष्ट्रैः / दंष्ट्रेभिः¹
dáṃṣṭraiḥ / dáṃṣṭrebhiḥ¹
Dative दंष्ट्राय
dáṃṣṭrāya
दंष्ट्राभ्याम्
dáṃṣṭrābhyām
दंष्ट्रेभ्यः
dáṃṣṭrebhyaḥ
Ablative दंष्ट्रात्
dáṃṣṭrāt
दंष्ट्राभ्याम्
dáṃṣṭrābhyām
दंष्ट्रेभ्यः
dáṃṣṭrebhyaḥ
Genitive दंष्ट्रस्य
dáṃṣṭrasya
दंष्ट्रयोः
dáṃṣṭrayoḥ
दंष्ट्राणाम्
dáṃṣṭrāṇām
Locative दंष्ट्रे
dáṃṣṭre
दंष्ट्रयोः
dáṃṣṭrayoḥ
दंष्ट्रेषु
dáṃṣṭreṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.