त्यजति

Sanskrit

Etymology

From Proto-Indo-Aryan *tyáȷ́ati, from Proto-Indo-Iranian *tyáǰati, from Proto-Indo-European *tyegʷ- (to give up).

Pronunciation

Verb

त्यजति (tyájati) (root त्यज्, class 1, type P, present)

  1. to leave
  2. to abandon

Conjugation

Conjugation of त्यजति (tyajati)
Number Number Number
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Present tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person त्यजति
tyajati
त्यजतः
tyajataḥ
त्यजन्ति
tyajanti
त्यजते
tyajate
त्यजेते
tyajete
त्यजन्ते
tyajante
त्यज्यते
tyajyate
त्यज्येते
tyajyete
त्यज्यन्ते
tyajyante
2nd person त्यजसि
tyajasi
त्यजथः
tyajathaḥ
त्यजथ
tyajatha
त्यजसे
tyajase
त्यजेथे
tyajethe
त्यजध्वे
tyajadhve
त्यज्यसे
tyajyase
त्यज्येथे
tyajyethe
त्यज्येध्वे
tyajyedhve
1st person त्यजामि
tyajāmi
त्यजावः
tyajāvaḥ
त्यजामः
tyajāmaḥ
त्यजे
tyaje
त्यजावहे
tyajāvahe
त्यजामहे
tyajāmahe
त्यज्ये
tyajye
त्यज्यावहे
tyajyāvahe
त्यज्यामहे
tyajyāmahe
Past tense (Imperfective)
Voice Active Voice Middle Voice Passive Voice
Person 3rd person अत्यजत्
atyajat
अत्यजताम्
atyajatām
अत्यजन्
atyajan
अत्यजत
atyajata
अत्यजेताम्
atyajetām
अत्यजन्त
atyajanta
अत्यज्यत
atyajyata
अत्यज्येताम्
atyajyetām
अत्यज्यन्त
atyajyanta
2nd person अत्यजः
atyajaḥ
अत्यजतम्
atyajatam
अत्यजत
atyajata
अत्यजथाः
atyajathāḥ
अत्यजेथाम्
atyajethām
अत्यजध्वम्
atyajadhvam
अत्यज्यथाः
atyajyathāḥ
अत्यज्येथाम्
atyajyethām
अत्यज्यध्वम्
atyajyadhvam
1st person अत्यजम्
atyajam
अत्यजाव
atyajāva
अत्यजाम
atyajāma
अत्यजे
atyaje
अत्यजावहि
atyajāvahi
अत्यजामहि
atyajāmahi
अत्यज्ये
atyajye
अत्यज्यावहि
atyajyāvahi
अत्यज्यामहि
atyajyāmahi
Imperative mood
Voice Active Voice Middle Voice Passive Voice
Person 3rd person त्यजतु
tyajatu
त्यजताम्
tyajatām
त्यजन्तु
tyajantu
त्यजताम्
tyajatām
त्यजेताम्
tyajetām
त्यजन्ताम्
tyajantām
त्यज्यताम्
tyajyatām
त्यज्येताम्
tyajyetām
त्यज्यन्ताम्
tyajyantām
2nd person त्यज
tyaja
त्यजतम्
tyajatam
त्यजत
tyajata
त्यजस्व
tyajasva
त्यजेथाम्
tyajethām
त्यजध्वम्
tyajadhvam
त्यज्यस्व
tyajyasva
त्यज्येथाम्
tyajyethām
त्यज्यध्वम्
tyajyadhvam
1st person त्यजानि
tyajāni
त्यजाव
tyajāva
त्यजाम
tyajāma
त्यजै
tyajai
त्यजावहै
tyajāvahai
त्यजामहै
tyajāmahai
त्यज्यै
tyajyai
त्यज्यावहै
tyajyāvahai
त्यज्यामहै
tyajyāmahai
Potential mood / Optative mood
Voice Active Voice Middle Voice Passive Voice
Person 3rd person त्यजेत्
tyajet
त्यजेताम्
tyajetām
त्यजेयुः
tyajeyuḥ
त्यजेत
tyajeta
त्यजेयाताम्
tyajeyātām
त्यजेरन्
tyajeran
त्यज्येत
tyajyeta
त्यज्येयाताम्
tyajyeyātām
त्यज्येरन्
tyajyeran
2nd person त्यजेः
tyajeḥ
त्यजेतम्
tyajetam
त्यजेत
tyajeta
त्यजेथाः
tyajethāḥ
त्यजेयाथाम्
tyajeyāthām
त्यजेध्वम्
tyajedhvam
त्यज्येथाः
tyajyethāḥ
त्यज्येयाथाम्
tyajyeyāthām
त्यज्येध्वम्
tyajyedhvam
1st person त्यजेयम्
tyajeyam
त्यजेव
tyajeva
त्यजेम
tyajema
त्यजेय
tyajeya
त्यजेवहि
tyajevahi
त्यजेमहि
tyajemahi
त्यज्येय
tyajyeya
त्यज्येवहि
tyajyevahi
त्यज्येमहि
tyajyemahi
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.