तूलि

Sanskrit

Noun

तूलि (tūli) f

  1. painter's brush

Declension

Feminine i-stem declension of तूलि
Nom. sg. तूलिः (tūliḥ)
Gen. sg. तूल्याः / तूलेः (tūlyāḥ / tūleḥ)
Singular Dual Plural
Nominative तूलिः (tūliḥ) तूली (tūlī) तूलयः (tūlayaḥ)
Vocative तूले (tūle) तूली (tūlī) तूलयः (tūlayaḥ)
Accusative तूलिम् (tūlim) तूली (tūlī) तूलीः (tūlīḥ)
Instrumental तूल्या (tūlyā) तूलिभ्याम् (tūlibhyām) तूलिभिः (tūlibhiḥ)
Dative तूल्यै / तूलये (tūlyai / tūlaye) तूलिभ्याम् (tūlibhyām) तूलिभ्यः (tūlibhyaḥ)
Ablative तूल्याः / तूलेः (tūlyāḥ / tūleḥ) तूलिभ्याम् (tūlibhyām) तूलिभ्यः (tūlibhyaḥ)
Genitive तूल्याः / तूलेः (tūlyāḥ / tūleḥ) तूल्योः (tūlyoḥ) तूलीनाम् (tūlīnām)
Locative तूल्याम् / तूलौ (tūlyām / tūlau) तूल्योः (tūlyoḥ) तूलिषु (tūliṣu)
  • तुरी (turī)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.