तवस्

Sanskrit

Etymology

From Proto-Indo-Aryan *tawHā́s, from Proto-Indo-Iranian *tawHā́s, from Proto-Indo-European *towh₂-ṓs ~ towh₂-és-, from *tewh₂- (to swell, be strong).

Pronunciation

Adjective

तवस् (tavás) (Vedic)

  1. strong, energetic, courageous, forceful

Declension

Masculine as-stem declension of तवस् (tavás)
Singular Dual Plural
Nominative तवाः
tavā́ḥ
तवसौ / तवसा¹
tavásau / tavásā¹
तवसः / तवाः¹
tavásaḥ / tavā́ḥ¹
Vocative तवः
taváḥ
तवसौ / तवसा¹
távasau / távasā¹
तवसः / तवाः¹
távasaḥ / távāḥ¹
Accusative तवसम् / तवाम्¹
tavásam / tavā́m¹
तवसौ / तवसा¹
tavásau / tavásā¹
तवसः / तवाः¹
tavásaḥ / tavā́ḥ¹
Instrumental तवसा
tavásā
तवोभ्याम्
tavóbhyām
तवोभिः
tavóbhiḥ
Dative तवसे
taváse
तवोभ्याम्
tavóbhyām
तवोभ्यः
tavóbhyaḥ
Ablative तवसः
tavásaḥ
तवोभ्याम्
tavóbhyām
तवोभ्यः
tavóbhyaḥ
Genitive तवसः
tavásaḥ
तवसोः
tavásoḥ
तवसाम्
tavásām
Locative तवसि
tavási
तवसोः
tavásoḥ
तवःसु
taváḥsu
Notes
  • ¹Vedic
Feminine as-stem declension of तवस् (tavás)
Singular Dual Plural
Nominative तवाः
tavā́ḥ
तवसौ / तवसा¹
tavásau / tavásā¹
तवसः / तवाः¹
tavásaḥ / tavā́ḥ¹
Vocative तवः
taváḥ
तवसौ / तवसा¹
távasau / távasā¹
तवसः / तवाः¹
távasaḥ / távāḥ¹
Accusative तवसम् / तवाम्¹
tavásam / tavā́m¹
तवसौ / तवसा¹
tavásau / tavásā¹
तवसः / तवाः¹
tavásaḥ / tavā́ḥ¹
Instrumental तवसा
tavásā
तवोभ्याम्
tavóbhyām
तवोभिः
tavóbhiḥ
Dative तवसे
taváse
तवोभ्याम्
tavóbhyām
तवोभ्यः
tavóbhyaḥ
Ablative तवसः
tavásaḥ
तवोभ्याम्
tavóbhyām
तवोभ्यः
tavóbhyaḥ
Genitive तवसः
tavásaḥ
तवसोः
tavásoḥ
तवसाम्
tavásām
Locative तवसि
tavási
तवसोः
tavásoḥ
तवःसु
taváḥsu
Notes
  • ¹Vedic
Neuter as-stem declension of तवस् (tavás)
Singular Dual Plural
Nominative तवः
taváḥ
तवसी
tavásī
तवांसि
tavā́ṃsi
Vocative तवः
taváḥ
तवसी
távasī
तवांसि
távāṃsi
Accusative तवः
taváḥ
तवसी
tavásī
तवांसि
tavā́ṃsi
Instrumental तवसा
tavásā
तवोभ्याम्
tavóbhyām
तवोभिः
tavóbhiḥ
Dative तवसे
taváse
तवोभ्याम्
tavóbhyām
तवोभ्यः
tavóbhyaḥ
Ablative तवसः
tavásaḥ
तवोभ्याम्
tavóbhyām
तवोभ्यः
tavóbhyaḥ
Genitive तवसः
tavásaḥ
तवसोः
tavásoḥ
तवसाम्
tavásām
Locative तवसि
tavási
तवसोः
tavásoḥ
तवःसु
taváḥsu

Noun

तवस् (tavás) m (Vedic)

  1. power, strength, courage, force

Declension

Masculine as-stem declension of तवस् (tavás)
Singular Dual Plural
Nominative तवाः
tavā́ḥ
तवसौ / तवसा¹
tavásau / tavásā¹
तवसः / तवाः¹
tavásaḥ / tavā́ḥ¹
Vocative तवः
taváḥ
तवसौ / तवसा¹
távasau / távasā¹
तवसः / तवाः¹
távasaḥ / távāḥ¹
Accusative तवसम् / तवाम्¹
tavásam / tavā́m¹
तवसौ / तवसा¹
tavásau / tavásā¹
तवसः / तवाः¹
tavásaḥ / tavā́ḥ¹
Instrumental तवसा
tavásā
तवोभ्याम्
tavóbhyām
तवोभिः
tavóbhiḥ
Dative तवसे
taváse
तवोभ्याम्
tavóbhyām
तवोभ्यः
tavóbhyaḥ
Ablative तवसः
tavásaḥ
तवोभ्याम्
tavóbhyām
तवोभ्यः
tavóbhyaḥ
Genitive तवसः
tavásaḥ
तवसोः
tavásoḥ
तवसाम्
tavásām
Locative तवसि
tavási
तवसोः
tavásoḥ
तवःसु
taváḥsu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.