तरु

Pali

Alternative forms

Noun

तरु m

  1. Devanagari script form of taru

Declension


Sanskrit

Alternative scripts

Adjective

तरु (táru)

  1. quick
  2. (as a substantive) speediness

Declension

Masculine u-stem declension of तरु (táru)
Singular Dual Plural
Nominative तरुः
táruḥ
तरू
tárū
तरवः
táravaḥ
Vocative तरो
táro
तरू
tárū
तरवः
táravaḥ
Accusative तरुम्
tárum
तरू
tárū
तरून्
tárūn
Instrumental तरुणा / तर्वा¹
táruṇā / tárvā¹
तरुभ्याम्
tárubhyām
तरुभिः
tárubhiḥ
Dative तरवे / तर्वे²
tárave / tárve²
तरुभ्याम्
tárubhyām
तरुभ्यः
tárubhyaḥ
Ablative तरोः / तर्वः²
tároḥ / tárvaḥ²
तरुभ्याम्
tárubhyām
तरुभ्यः
tárubhyaḥ
Genitive तरोः / तर्वः²
tároḥ / tárvaḥ²
तर्वोः
tárvoḥ
तरूणाम्
tárūṇām
Locative तरौ
tárau
तर्वोः
tárvoḥ
तरुषु
táruṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine u-stem declension of तरु (táru)
Singular Dual Plural
Nominative तरुः
táruḥ
तरू
tárū
तरवः
táravaḥ
Vocative तरो
táro
तरू
tárū
तरवः
táravaḥ
Accusative तरुम्
tárum
तरू
tárū
तरूः
tárūḥ
Instrumental तर्वा
tárvā
तरुभ्याम्
tárubhyām
तरुभिः
tárubhiḥ
Dative तरवे / तर्वे¹ / तर्वै²
tárave / tárve¹ / tárvai²
तरुभ्याम्
tárubhyām
तरुभ्यः
tárubhyaḥ
Ablative तरोः / तर्वाः²
tároḥ / tárvāḥ²
तरुभ्याम्
tárubhyām
तरुभ्यः
tárubhyaḥ
Genitive तरोः / तर्वाः²
tároḥ / tárvāḥ²
तर्वोः
tárvoḥ
तरूणाम्
tárūṇām
Locative तरौ / तर्वाम्²
tárau / tárvām²
तर्वोः
tárvoḥ
तरुषु
táruṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter u-stem declension of तरु (táru)
Singular Dual Plural
Nominative तरु
táru
तरुणी
táruṇī
तरू / तरु / तरूणि¹
tárū / táru / tárūṇi¹
Vocative तरु / तरो
táru / táro
तरुणी
táruṇī
तरू / तरु / तरूणि¹
tárū / táru / tárūṇi¹
Accusative तरु
táru
तरुणी
táruṇī
तरू / तरु / तरूणि¹
tárū / táru / tárūṇi¹
Instrumental तरुणा / तर्वा²
táruṇā / tárvā²
तरुभ्याम्
tárubhyām
तरुभिः
tárubhiḥ
Dative तरवे / तर्वे³
tárave / tárve³
तरुभ्याम्
tárubhyām
तरुभ्यः
tárubhyaḥ
Ablative तरोः / तरुणः¹ / तर्वः³
tároḥ / táruṇaḥ¹ / tárvaḥ³
तरुभ्याम्
tárubhyām
तरुभ्यः
tárubhyaḥ
Genitive तरोः / तरुणः¹ / तर्वः³
tároḥ / táruṇaḥ¹ / tárvaḥ³
तरुणोः
táruṇoḥ
तरूणाम्
tárūṇām
Locative तरुणि¹
táruṇi¹
तरुणोः
táruṇoḥ
तरुषु
táruṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Noun

तरु (taru) m

  1. tree

Declension

Masculine u-stem declension of तरु
Nom. sg. तरुः (taruḥ)
Gen. sg. तरोः (taroḥ)
Singular Dual Plural
Nominative तरुः (taruḥ) तरू (tarū) तरवः (taravaḥ)
Vocative तरो (taro) तरू (tarū) तरवः (taravaḥ)
Accusative तरुम् (tarum) तरू (tarū) तरून् (tarūn)
Instrumental तरुणा (taruṇā) तरुभ्याम् (tarubhyām) तरुभिः (tarubhiḥ)
Dative तरवे (tarave) तरुभ्याम् (tarubhyām) तरुभ्यः (tarubhyaḥ)
Ablative तरोः (taroḥ) तरुभ्याम् (tarubhyām) तरुभ्यः (tarubhyaḥ)
Genitive तरोः (taroḥ) तर्वोः (tarvoḥ) तरूणाम् (tarūṇām)
Locative तरौ (tarau) तर्वोः (tarvoḥ) तरुषु (taruṣu)

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.