तक्षन्

Sanskrit

Etymology

From Proto-Indo-Aryan *táṭṣā, from Proto-Indo-Iranian *táćšā, from Proto-Indo-European *tétḱō (carpenter, woodcutter). Cognate with Ancient Greek τέκτων (téktōn, carpenter), Avestan 𐬙𐬀𐬱𐬀𐬥 (tašan).

Pronunciation

Noun

तक्षन् (tákṣan) m

  1. a carpenter
    • c. 1700 BCE – 1200 BCE, Ṛgveda 9.112.1:
      नानानं वा उ नो धियो वि व्रतानि जनानाम्।
      तक्षा रिष्टं रुतं भिषग्ब्रह्मा सुन्वन्तमिच्छतीन्द्रायेन्दो परि स्रव॥
      nānānaṃ vā u no dhiyo vi vratāni janānām.
      takṣā riṣṭaṃ rutaṃ bhiṣagbrahmā sunvantamicchatīndrāyendo pari srava.
      WE all have various thoughts and plans, and diverse are the ways of men.
      The Brahman seeks the worshipper, wright seeks the cracked, and leech the maimed. Flow, Indu, flow for Indra's sake.
    Synonyms: छेदि (chédi), त्वष्टृ (tváṣṭṛ)
  2. a woodcutter

Declension

Masculine an-stem declension of तक्षन् (tákṣan)
Singular Dual Plural
Nominative तक्षा
tákṣā
तक्षाणौ / तक्षाणा¹
tákṣāṇau / tákṣāṇā¹
तक्षाणः
tákṣāṇaḥ
Vocative तक्षन्
tákṣan
तक्षाणौ / तक्षाणा¹
tákṣāṇau / tákṣāṇā¹
तक्षाणः
tákṣāṇaḥ
Accusative तक्षाणम्
tákṣāṇam
तक्षाणौ / तक्षाणा¹
tákṣāṇau / tákṣāṇā¹
तक्षणः
tákṣaṇaḥ
Instrumental तक्षणा
tákṣaṇā
तक्षभ्याम्
tákṣabhyām
तक्षभिः
tákṣabhiḥ
Dative तक्षणे
tákṣaṇe
तक्षभ्याम्
tákṣabhyām
तक्षभ्यः
tákṣabhyaḥ
Ablative तक्षणः
tákṣaṇaḥ
तक्षभ्याम्
tákṣabhyām
तक्षभ्यः
tákṣabhyaḥ
Genitive तक्षणः
tákṣaṇaḥ
तक्षणोः
tákṣaṇoḥ
तक्षणाम्
tákṣaṇām
Locative तक्षणि
tákṣaṇi
तक्षणोः
tákṣaṇoḥ
तक्षसु
tákṣasu
Notes
  • ¹Vedic

Borrowed terms

  • Tamil: தச்சன் (taccaṉ)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.