तकु

Sanskrit

Etymology

Pronunciation

Adjective

तकु (táku)

  1. quick, fast
  2. rushing along
  3. approaching

Declension

Masculine u-stem declension of तकु (táku)
Singular Dual Plural
Nominative तकुः
tákuḥ
तकू
tákū
तकवः
tákavaḥ
Vocative तको
táko
तकू
tákū
तकवः
tákavaḥ
Accusative तकुम्
tákum
तकू
tákū
तकून्
tákūn
Instrumental तकुना / तक्वा¹
tákunā / tákvā¹
तकुभ्याम्
tákubhyām
तकुभिः
tákubhiḥ
Dative तकवे / तक्वे²
tákave / tákve²
तकुभ्याम्
tákubhyām
तकुभ्यः
tákubhyaḥ
Ablative तकोः / तक्वः²
tákoḥ / tákvaḥ²
तकुभ्याम्
tákubhyām
तकुभ्यः
tákubhyaḥ
Genitive तकोः / तक्वः²
tákoḥ / tákvaḥ²
तक्वोः
tákvoḥ
तकूनाम्
tákūnām
Locative तकौ
tákau
तक्वोः
tákvoḥ
तकुषु
tákuṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine ī-stem declension of तक्वी (tákvī)
Singular Dual Plural
Nominative तक्वी
tákvī
तक्व्यौ / तक्वी¹
tákvyau / tákvī¹
तक्व्यः / तक्वीः¹
tákvyaḥ / tákvīḥ¹
Vocative तक्वि
tákvi
तक्व्यौ / तक्वी¹
tákvyau / tákvī¹
तक्व्यः / तक्वीः¹
tákvyaḥ / tákvīḥ¹
Accusative तक्वीम्
tákvīm
तक्व्यौ / तक्वी¹
tákvyau / tákvī¹
तक्वीः
tákvīḥ
Instrumental तक्व्या
tákvyā
तक्वीभ्याम्
tákvībhyām
तक्वीभिः
tákvībhiḥ
Dative तक्व्यै
tákvyai
तक्वीभ्याम्
tákvībhyām
तक्वीभ्यः
tákvībhyaḥ
Ablative तक्व्याः
tákvyāḥ
तक्वीभ्याम्
tákvībhyām
तक्वीभ्यः
tákvībhyaḥ
Genitive तक्व्याः
tákvyāḥ
तक्व्योः
tákvyoḥ
तक्वीनाम्
tákvīnām
Locative तक्व्याम्
tákvyām
तक्व्योः
tákvyoḥ
तक्वीषु
tákvīṣu
Notes
  • ¹Vedic
Neuter u-stem declension of तकु (táku)
Singular Dual Plural
Nominative तकु
táku
तकुनी
tákunī
तकू / तकु / तकूनि¹
tákū / táku / tákūni¹
Vocative तकु / तको
táku / táko
तकुनी
tákunī
तकू / तकु / तकूनि¹
tákū / táku / tákūni¹
Accusative तकु
táku
तकुनी
tákunī
तकू / तकु / तकूनि¹
tákū / táku / tákūni¹
Instrumental तकुना / तक्वा²
tákunā / tákvā²
तकुभ्याम्
tákubhyām
तकुभिः
tákubhiḥ
Dative तकवे / तक्वे³
tákave / tákve³
तकुभ्याम्
tákubhyām
तकुभ्यः
tákubhyaḥ
Ablative तकोः / तकुनः¹ / तक्वः³
tákoḥ / tákunaḥ¹ / tákvaḥ³
तकुभ्याम्
tákubhyām
तकुभ्यः
tákubhyaḥ
Genitive तकोः / तकुनः¹ / तक्वः³
tákoḥ / tákunaḥ¹ / tákvaḥ³
तकुनोः
tákunoḥ
तकूनाम्
tákūnām
Locative तकुनि¹
tákuni¹
तकुनोः
tákunoḥ
तकुषु
tákuṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.