तंतुवाय

Sanskrit

Noun

तंतुवाय (tantuvāya) m

  1. spider
  2. weaver

Declension

Masculine a-stem declension of तंतुवाय
Nom. sg. तंतुवायः (taṃtuvāyaḥ)
Gen. sg. तंतुवायस्य (taṃtuvāyasya)
Singular Dual Plural
Nominative तंतुवायः (taṃtuvāyaḥ) तंतुवायौ (taṃtuvāyau) तंतुवायाः (taṃtuvāyāḥ)
Vocative तंतुवाय (taṃtuvāya) तंतुवायौ (taṃtuvāyau) तंतुवायाः (taṃtuvāyāḥ)
Accusative तंतुवायम् (taṃtuvāyam) तंतुवायौ (taṃtuvāyau) तंतुवायान् (taṃtuvāyān)
Instrumental तंतुवायेण (taṃtuvāyeṇa) तंतुवायाभ्याम् (taṃtuvāyābhyām) तंतुवायैः (taṃtuvāyaiḥ)
Dative तंतुवायाय (taṃtuvāyāya) तंतुवायाभ्याम् (taṃtuvāyābhyām) तंतुवायेभ्यः (taṃtuvāyebhyaḥ)
Ablative तंतुवायात् (taṃtuvāyāt) तंतुवायाभ्याम् (taṃtuvāyābhyām) तंतुवायेभ्यः (taṃtuvāyebhyaḥ)
Genitive तंतुवायस्य (taṃtuvāyasya) तंतुवाययोः (taṃtuvāyayoḥ) तंतुवायाणाम् (taṃtuvāyāṇām)
Locative तंतुवाये (taṃtuvāye) तंतुवाययोः (taṃtuvāyayoḥ) तंतुवायेषु (taṃtuvāyeṣu)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.