ज्येष्ठ

Sanskrit

Alternative scripts

Pronunciation

Adjective

ज्येष्ठ (jyéṣṭha, jyeṣṭhá)

  1. most excellent, pre-eminent, first, chief, best, greatest

Noun

ज्येष्ठ (jyéṣṭha) m

  1. the eldest brother

Declension

Masculine a-stem declension of ज्येष्ठ (jyéṣṭha)
Singular Dual Plural
Nominative ज्येष्ठः
jyéṣṭhaḥ
ज्येष्ठौ
jyéṣṭhau
ज्येष्ठाः / ज्येष्ठासः¹
jyéṣṭhāḥ / jyéṣṭhāsaḥ¹
Vocative ज्येष्ठ
jyéṣṭha
ज्येष्ठौ
jyéṣṭhau
ज्येष्ठाः / ज्येष्ठासः¹
jyéṣṭhāḥ / jyéṣṭhāsaḥ¹
Accusative ज्येष्ठम्
jyéṣṭham
ज्येष्ठौ
jyéṣṭhau
ज्येष्ठान्
jyéṣṭhān
Instrumental ज्येष्ठेन
jyéṣṭhena
ज्येष्ठाभ्याम्
jyéṣṭhābhyām
ज्येष्ठैः / ज्येष्ठेभिः¹
jyéṣṭhaiḥ / jyéṣṭhebhiḥ¹
Dative ज्येष्ठाय
jyéṣṭhāya
ज्येष्ठाभ्याम्
jyéṣṭhābhyām
ज्येष्ठेभ्यः
jyéṣṭhebhyaḥ
Ablative ज्येष्ठात्
jyéṣṭhāt
ज्येष्ठाभ्याम्
jyéṣṭhābhyām
ज्येष्ठेभ्यः
jyéṣṭhebhyaḥ
Genitive ज्येष्ठस्य
jyéṣṭhasya
ज्येष्ठयोः
jyéṣṭhayoḥ
ज्येष्ठानाम्
jyéṣṭhānām
Locative ज्येष्ठे
jyéṣṭhe
ज्येष्ठयोः
jyéṣṭhayoḥ
ज्येष्ठेषु
jyéṣṭheṣu
Notes
  • ¹Vedic

Descendants

  • Pali: jeṭṭha
  • Sauraseni Prakrit: 𑀚𑁂𑀝𑁆𑀞 (jeṭṭha)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.