ज्ञाति

Sanskrit

Etymology

From Proto-Indo-European *ǵenh₁- (to be born)

Pronunciation

Noun

ज्ञाति (jñātí) m

  1. kinsman, relative (especially paternal)
    1. paternal cousin

Declension

Masculine i-stem declension of ज्ञाति
Nom. sg. ज्ञातिः (jñātiḥ)
Gen. sg. ज्ञातेः (jñāteḥ)
Singular Dual Plural
Nominative ज्ञातिः (jñātiḥ) ज्ञाती (jñātī) ज्ञातयः (jñātayaḥ)
Vocative ज्ञाते (jñāte) ज्ञाती (jñātī) ज्ञातयः (jñātayaḥ)
Accusative ज्ञातिम् (jñātim) ज्ञाती (jñātī) ज्ञातीन् (jñātīn)
Instrumental ज्ञातिना (jñātinā) ज्ञातिभ्याम् (jñātibhyām) ज्ञातिभिः (jñātibhiḥ)
Dative ज्ञातये (jñātaye) ज्ञातिभ्याम् (jñātibhyām) ज्ञातिभ्यः (jñātibhyaḥ)
Ablative ज्ञातेः (jñāteḥ) ज्ञातिभ्याम् (jñātibhyām) ज्ञातिभ्यः (jñātibhyaḥ)
Genitive ज्ञातेः (jñāteḥ) ज्ञात्योः (jñātyoḥ) ज्ञातीनाम् (jñātīnām)
Locative ज्ञातौ (jñātau) ज्ञात्योः (jñātyoḥ) ज्ञातिषु (jñātiṣu)
Feminine i-stem declension of ज्ञाति
Nom. sg. ज्ञातिः (jñātiḥ)
Gen. sg. ज्ञात्याः / ज्ञातेः (jñātyāḥ / jñāteḥ)
Singular Dual Plural
Nominative ज्ञातिः (jñātiḥ) ज्ञाती (jñātī) ज्ञातयः (jñātayaḥ)
Vocative ज्ञाते (jñāte) ज्ञाती (jñātī) ज्ञातयः (jñātayaḥ)
Accusative ज्ञातिम् (jñātim) ज्ञाती (jñātī) ज्ञातीः (jñātīḥ)
Instrumental ज्ञात्या (jñātyā) ज्ञातिभ्याम् (jñātibhyām) ज्ञातिभिः (jñātibhiḥ)
Dative ज्ञात्यै / ज्ञातये (jñātyai / jñātaye) ज्ञातिभ्याम् (jñātibhyām) ज्ञातिभ्यः (jñātibhyaḥ)
Ablative ज्ञात्याः / ज्ञातेः (jñātyāḥ / jñāteḥ) ज्ञातिभ्याम् (jñātibhyām) ज्ञातिभ्यः (jñātibhyaḥ)
Genitive ज्ञात्याः / ज्ञातेः (jñātyāḥ / jñāteḥ) ज्ञात्योः (jñātyoḥ) ज्ञातीनाम् (jñātīnām)
Locative ज्ञात्याम् / ज्ञातौ (jñātyām / jñātau) ज्ञात्योः (jñātyoḥ) ज्ञातिषु (jñātiṣu)
Neuter i-stem declension of ज्ञाति
Nom. sg. ज्ञाति (jñāti)
Gen. sg. ज्ञातिनः (jñātinaḥ)
Singular Dual Plural
Nominative ज्ञाति (jñāti) ज्ञातिनी (jñātinī) ज्ञातीनि (jñātīni)
Vocative ज्ञाति (jñāti) ज्ञातिनी (jñātinī) ज्ञातीनि (jñātīni)
Accusative ज्ञाति (jñāti) ज्ञातिनी (jñātinī) ज्ञातीनि (jñātīni)
Instrumental ज्ञातिना (jñātinā) ज्ञातिभ्याम् (jñātibhyām) ज्ञातिभिः (jñātibhiḥ)
Dative ज्ञातिने (jñātine) ज्ञातिभ्याम् (jñātibhyām) ज्ञातिभ्यः (jñātibhyaḥ)
Ablative ज्ञातिनः (jñātinaḥ) ज्ञातिभ्याम् (jñātibhyām) ज्ञातिभ्यः (jñātibhyaḥ)
Genitive ज्ञातिनः (jñātinaḥ) ज्ञातिनोः (jñātinoḥ) ज्ञातीनाम् (jñātīnām)
Locative ज्ञातिनि (jñātini) ज्ञातिनोः (jñātinoḥ) ज्ञातिषु (jñātiṣu)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.