जूति

Sanskrit

Etymology

Derived from जू (√jū).

Pronunciation

Noun

जूति (jūtí) f

  1. going or driving , on , quickness , velocity , speed
  2. flowing without interruption Lit.
  3. impulse , incitement , instigation , inclination , energy
  4. = [ prajñā́na ] Lit. AitUp. v , 2

Declension

Feminine i-stem declension of जूति (jūtí)
Singular Dual Plural
Nominative जूतिः
jūtíḥ
जूती
jūtī́
जूतयः
jūtáyaḥ
Vocative जूते
jū́te
जूती
jū́tī
जूतयः
jū́tayaḥ
Accusative जूतिम्
jūtím
जूती
jūtī́
जूतीः
jūtī́ḥ
Instrumental जूत्या
jūtyā̀
जूतिभ्याम्
jūtíbhyām
जूतिभिः
jūtíbhiḥ
Dative जूतये / जूत्ये¹ / जूत्यै²
jūtáye / jūtyè¹ / jūtyaì²
जूतिभ्याम्
jūtíbhyām
जूतिभ्यः
jūtíbhyaḥ
Ablative जूतेः / जूत्याः²
jūtéḥ / jūtyā̀ḥ²
जूतिभ्याम्
jūtíbhyām
जूतिभ्यः
jūtíbhyaḥ
Genitive जूतेः / जूत्याः²
jūtéḥ / jūtyā̀ḥ²
जूत्योः
jūtyóḥ
जूतीनाम्
jūtīnā́m
Locative जूतौ / जूत्याम्²
jūtaú / jūtyā̀m²
जूत्योः
jūtyóḥ
जूतिषु
jūtíṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Proper noun

जूति (jūtí) m

  1. Name of the author of Lit. RV. x , 136 , 1

Declension

Masculine i-stem declension of जूति (jūtí)
Singular Dual Plural
Nominative जूतिः
jūtíḥ
जूती
jūtī́
जूतयः
jūtáyaḥ
Vocative जूते
jū́te
जूती
jū́tī
जूतयः
jū́tayaḥ
Accusative जूतिम्
jūtím
जूती
jūtī́
जूतीन्
jūtī́n
Instrumental जूतिना / जूत्या¹
jūtínā / jūtyā̀¹
जूतिभ्याम्
jūtíbhyām
जूतिभिः
jūtíbhiḥ
Dative जूतये / जूत्ये²
jūtáye / jūtyè²
जूतिभ्याम्
jūtíbhyām
जूतिभ्यः
jūtíbhyaḥ
Ablative जूतेः / जूत्यः²
jūtéḥ / jūtyàḥ²
जूतिभ्याम्
jūtíbhyām
जूतिभ्यः
jūtíbhyaḥ
Genitive जूतेः / जूत्यः²
jūtéḥ / jūtyàḥ²
जूत्योः
jūtyóḥ
जूतीनाम्
jūtīnā́m
Locative जूतौ
jūtaú
जूत्योः
jūtyóḥ
जूतिषु
jūtíṣu
Notes
  • ¹Vedic
  • ²Less common
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.