जास्पति

Sanskrit

Etymology

Compound of जा (jā́s, offspring) and पति (páti, master).

Pronunciation

Noun

जास्पति (jā́spáti, jā́spati) m

  1. the head of a family

Declension

Masculine i-stem declension of जास्पति (jā́spáti)
Singular Dual Plural
Nominative जास्पतिः
jā́spátiḥ
जास्पती
jā́spátī
जास्पतयः
jā́spátayaḥ
Vocative जास्पते
jā́spate
जास्पती
jā́spatī
जास्पतयः
jā́spatayaḥ
Accusative जास्पतिम्
jā́spátim
जास्पती
jā́spátī
जास्पतीन्
jā́spátīn
Instrumental जास्पतिना / जास्पत्या¹
jā́spátinā / jā́spátyā¹
जास्पतिभ्याम्
jā́spátibhyām
जास्पतिभिः
jā́spátibhiḥ
Dative जास्पतये / जास्पत्ये²
jā́spátaye / jā́spátye²
जास्पतिभ्याम्
jā́spátibhyām
जास्पतिभ्यः
jā́spátibhyaḥ
Ablative जास्पतेः / जास्पत्यः²
jā́spáteḥ / jā́spátyaḥ²
जास्पतिभ्याम्
jā́spátibhyām
जास्पतिभ्यः
jā́spátibhyaḥ
Genitive जास्पतेः / जास्पत्यः²
jā́spáteḥ / jā́spátyaḥ²
जास्पत्योः
jā́spátyoḥ
जास्पतीनाम्
jā́spátīnām
Locative जास्पतौ
jā́spátau
जास्पत्योः
jā́spátyoḥ
जास्पतिषु
jā́spátiṣu
Notes
  • ¹Vedic
  • ²Less common
Masculine i-stem declension of जास्पति (jā́spati)
Singular Dual Plural
Nominative जास्पतिः
jā́spatiḥ
जास्पती
jā́spatī
जास्पतयः
jā́spatayaḥ
Vocative जास्पते
jā́spate
जास्पती
jā́spatī
जास्पतयः
jā́spatayaḥ
Accusative जास्पतिम्
jā́spatim
जास्पती
jā́spatī
जास्पतीन्
jā́spatīn
Instrumental जास्पतिना / जास्पत्या¹
jā́spatinā / jā́spatyā¹
जास्पतिभ्याम्
jā́spatibhyām
जास्पतिभिः
jā́spatibhiḥ
Dative जास्पतये / जास्पत्ये²
jā́spataye / jā́spatye²
जास्पतिभ्याम्
jā́spatibhyām
जास्पतिभ्यः
jā́spatibhyaḥ
Ablative जास्पतेः / जास्पत्यः²
jā́spateḥ / jā́spatyaḥ²
जास्पतिभ्याम्
jā́spatibhyām
जास्पतिभ्यः
jā́spatibhyaḥ
Genitive जास्पतेः / जास्पत्यः²
jā́spateḥ / jā́spatyaḥ²
जास्पत्योः
jā́spatyoḥ
जास्पतीनाम्
jā́spatīnām
Locative जास्पतौ
jā́spatau
जास्पत्योः
jā́spatyoḥ
जास्पतिषु
jā́spatiṣu
Notes
  • ¹Vedic
  • ²Less common
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.