जाङ्गल

See also: जङ्गल

Sanskrit

Etymology

From जङ्गल (jaṅgala).

Adjective

जाङ्गल (jāṅgala)

  1. arid, sparingly grown with trees and plants (though not unfertile; covered with jungle)
  2. found or existing in a jungly district (water, wood, deer)
  3. made of arid wood, coming from wild deer
  4. wild, not tame
  5. savage

Declension

Masculine a-stem declension of जाङ्गल
Nom. sg. जाङ्गलः (jāṅgalaḥ)
Gen. sg. जाङ्गलस्य (jāṅgalasya)
Singular Dual Plural
Nominative जाङ्गलः (jāṅgalaḥ) जाङ्गलौ (jāṅgalau) जाङ्गलाः (jāṅgalāḥ)
Vocative जाङ्गल (jāṅgala) जाङ्गलौ (jāṅgalau) जाङ्गलाः (jāṅgalāḥ)
Accusative जाङ्गलम् (jāṅgalam) जाङ्गलौ (jāṅgalau) जाङ्गलान् (jāṅgalān)
Instrumental जाङ्गलेन (jāṅgalena) जाङ्गलाभ्याम् (jāṅgalābhyām) जाङ्गलैः (jāṅgalaiḥ)
Dative जाङ्गलाय (jāṅgalāya) जाङ्गलाभ्याम् (jāṅgalābhyām) जाङ्गलेभ्यः (jāṅgalebhyaḥ)
Ablative जाङ्गलात् (jāṅgalāt) जाङ्गलाभ्याम् (jāṅgalābhyām) जाङ्गलेभ्यः (jāṅgalebhyaḥ)
Genitive जाङ्गलस्य (jāṅgalasya) जाङ्गलयोः (jāṅgalayoḥ) जाङ्गलानाम् (jāṅgalānām)
Locative जाङ्गले (jāṅgale) जाङ्गलयोः (jāṅgalayoḥ) जाङ्गलेषु (jāṅgaleṣu)
Feminine ā-stem declension of जाङ्गल
Nom. sg. जाङ्गला (jāṅgalā)
Gen. sg. जाङ्गलायाः (jāṅgalāyāḥ)
Singular Dual Plural
Nominative जाङ्गला (jāṅgalā) जाङ्गले (jāṅgale) जाङ्गलाः (jāṅgalāḥ)
Vocative जाङ्गले (jāṅgale) जाङ्गले (jāṅgale) जाङ्गलाः (jāṅgalāḥ)
Accusative जाङ्गलाम् (jāṅgalām) जाङ्गले (jāṅgale) जाङ्गलाः (jāṅgalāḥ)
Instrumental जाङ्गलया (jāṅgalayā) जाङ्गलाभ्याम् (jāṅgalābhyām) जाङ्गलाभिः (jāṅgalābhiḥ)
Dative जाङ्गलायै (jāṅgalāyai) जाङ्गलाभ्याम् (jāṅgalābhyām) जाङ्गलाभ्यः (jāṅgalābhyaḥ)
Ablative जाङ्गलायाः (jāṅgalāyāḥ) जाङ्गलाभ्याम् (jāṅgalābhyām) जाङ्गलाभ्यः (jāṅgalābhyaḥ)
Genitive जाङ्गलायाः (jāṅgalāyāḥ) जाङ्गलयोः (jāṅgalayoḥ) जाङ्गलानाम् (jāṅgalānām)
Locative जाङ्गलायाम् (jāṅgalāyām) जाङ्गलयोः (jāṅgalayoḥ) जाङ्गलासु (jāṅgalāsu)
Neuter a-stem declension of जाङ्गल
Nom. sg. जाङ्गलम् (jāṅgalam)
Gen. sg. जाङ्गलस्य (jāṅgalasya)
Singular Dual Plural
Nominative जाङ्गलम् (jāṅgalam) जाङ्गले (jāṅgale) जाङ्गलानि (jāṅgalāni)
Vocative जाङ्गल (jāṅgala) जाङ्गले (jāṅgale) जाङ्गलानि (jāṅgalāni)
Accusative जाङ्गलम् (jāṅgalam) जाङ्गले (jāṅgale) जाङ्गलानि (jāṅgalāni)
Instrumental जाङ्गलेन (jāṅgalena) जाङ्गलाभ्याम् (jāṅgalābhyām) जाङ्गलैः (jāṅgalaiḥ)
Dative जाङ्गलाय (jāṅgalāya) जाङ्गलाभ्याम् (jāṅgalābhyām) जाङ्गलेभ्यः (jāṅgalebhyaḥ)
Ablative जाङ्गलात् (jāṅgalāt) जाङ्गलाभ्याम् (jāṅgalābhyām) जाङ्गलेभ्यः (jāṅgalebhyaḥ)
Genitive जाङ्गलस्य (jāṅgalasya) जाङ्गलयोः (jāṅgalayoḥ) जाङ्गलानाम् (jāṅgalānām)
Locative जाङ्गले (jāṅgale) जाङ्गलयोः (jāṅgalayoḥ) जाङ्गलेषु (jāṅgaleṣu)

Noun

जाङ्गल (jāṅgala) m

  1. the francoline partridge
  2. name of a man
  3. name of a people

Declension

Masculine a-stem declension of जाङ्गल
Nom. sg. जाङ्गलः (jāṅgalaḥ)
Gen. sg. जाङ्गलस्य (jāṅgalasya)
Singular Dual Plural
Nominative जाङ्गलः (jāṅgalaḥ) जाङ्गलौ (jāṅgalau) जाङ्गलाः (jāṅgalāḥ)
Vocative जाङ्गल (jāṅgala) जाङ्गलौ (jāṅgalau) जाङ्गलाः (jāṅgalāḥ)
Accusative जाङ्गलम् (jāṅgalam) जाङ्गलौ (jāṅgalau) जाङ्गलान् (jāṅgalān)
Instrumental जाङ्गलेन (jāṅgalena) जाङ्गलाभ्याम् (jāṅgalābhyām) जाङ्गलैः (jāṅgalaiḥ)
Dative जाङ्गलाय (jāṅgalāya) जाङ्गलाभ्याम् (jāṅgalābhyām) जाङ्गलेभ्यः (jāṅgalebhyaḥ)
Ablative जाङ्गलात् (jāṅgalāt) जाङ्गलाभ्याम् (jāṅgalābhyām) जाङ्गलेभ्यः (jāṅgalebhyaḥ)
Genitive जाङ्गलस्य (jāṅgalasya) जाङ्गलयोः (jāṅgalayoḥ) जाङ्गलानाम् (jāṅgalānām)
Locative जाङ्गले (jāṅgale) जाङ्गलयोः (jāṅgalayoḥ) जाङ्गलेषु (jāṅgaleṣu)

Noun

जाङ्गल (jāṅgala) n

  1. venison
  2. meat
  3. alternative spelling of जाङ्गुल (jāṅgula)
  4. alternative spelling of जाङ्गुली (jāṅgulī)

Declension

Neuter a-stem declension of जाङ्गल
Nom. sg. जाङ्गलम् (jāṅgalam)
Gen. sg. जाङ्गलस्य (jāṅgalasya)
Singular Dual Plural
Nominative जाङ्गलम् (jāṅgalam) जाङ्गले (jāṅgale) जाङ्गलानि (jāṅgalāni)
Vocative जाङ्गल (jāṅgala) जाङ्गले (jāṅgale) जाङ्गलानि (jāṅgalāni)
Accusative जाङ्गलम् (jāṅgalam) जाङ्गले (jāṅgale) जाङ्गलानि (jāṅgalāni)
Instrumental जाङ्गलेन (jāṅgalena) जाङ्गलाभ्याम् (jāṅgalābhyām) जाङ्गलैः (jāṅgalaiḥ)
Dative जाङ्गलाय (jāṅgalāya) जाङ्गलाभ्याम् (jāṅgalābhyām) जाङ्गलेभ्यः (jāṅgalebhyaḥ)
Ablative जाङ्गलात् (jāṅgalāt) जाङ्गलाभ्याम् (jāṅgalābhyām) जाङ्गलेभ्यः (jāṅgalebhyaḥ)
Genitive जाङ्गलस्य (jāṅgalasya) जाङ्गलयोः (jāṅgalayoḥ) जाङ्गलानाम् (jāṅgalānām)
Locative जाङ्गले (jāṅgale) जाङ्गलयोः (jāṅgalayoḥ) जाङ्गलेषु (jāṅgaleṣu)
  • ऋषिजाङ्गलिकी (ṛṣi-jāṅgalikī)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.