जन्य

Sanskrit

Etymology


Pronunciation

Adjective

जन्य (jánya)

  1. belonging to a race or family or to the same country, national
  2. belonging or relating to the people

Declension


Noun

जन्य (jánya) m

  1. the friend or companion of a bridegroom.
  2. a son-in-law.
  3. a common man.
  4. rumour, report.

Declension

Masculine a-stem declension of जन्य (jánya)
Singular Dual Plural
Nominative जन्यः
jányaḥ
जन्यौ
jányau
जन्याः / जन्यासः¹
jányāḥ / jányāsaḥ¹
Vocative जन्य
jánya
जन्यौ
jányau
जन्याः / जन्यासः¹
jányāḥ / jányāsaḥ¹
Accusative जन्यम्
jányam
जन्यौ
jányau
जन्यान्
jányān
Instrumental जन्येन
jányena
जन्याभ्याम्
jányābhyām
जन्यैः / जन्येभिः¹
jányaiḥ / jányebhiḥ¹
Dative जन्याय
jányāya
जन्याभ्याम्
jányābhyām
जन्येभ्यः
jányebhyaḥ
Ablative जन्यात्
jányāt
जन्याभ्याम्
jányābhyām
जन्येभ्यः
jányebhyaḥ
Genitive जन्यस्य
jányasya
जन्ययोः
jányayoḥ
जन्यानाम्
jányānām
Locative जन्ये
jánye
जन्ययोः
jányayoḥ
जन्येषु
jányeṣu
Notes
  • ¹Vedic

Noun

जन्य (jánya) n

  1. rumour, report
  2. people, community, nation
  3. pl. inimical races or men
  4. fighting, war
  5. a market

Declension

Neuter a-stem declension of जन्य (jánya)
Singular Dual Plural
Nominative जन्यम्
jányam
जन्ये
jánye
जन्यानि / जन्या¹
jányāni / jányā¹
Vocative जन्य
jánya
जन्ये
jánye
जन्यानि / जन्या¹
jányāni / jányā¹
Accusative जन्यम्
jányam
जन्ये
jánye
जन्यानि / जन्या¹
jányāni / jányā¹
Instrumental जन्येन
jányena
जन्याभ्याम्
jányābhyām
जन्यैः / जन्येभिः¹
jányaiḥ / jányebhiḥ¹
Dative जन्याय
jányāya
जन्याभ्याम्
jányābhyām
जन्येभ्यः
jányebhyaḥ
Ablative जन्यात्
jányāt
जन्याभ्याम्
jányābhyām
जन्येभ्यः
jányebhyaḥ
Genitive जन्यस्य
jányasya
जन्ययोः
jányayoḥ
जन्यानाम्
jányānām
Locative जन्ये
jánye
जन्ययोः
jányayoḥ
जन्येषु
jányeṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.