जनू

Sanskrit

Etymology

Pronunciation

Noun

जनू (janū́) f

  1. birth , production , descent

Declension

Feminine ū-stem declension of जनू (janū́)
Singular Dual Plural
Nominative जनूः
janū́ḥ
जन्वौ / जनू¹
janvaù / janū́¹
जन्वः / जनूः¹
janvàḥ / janū́ḥ¹
Vocative जनु
jánu
जन्वौ / जनू¹
jánvau / janū́¹
जन्वः / जनूः¹
jánvaḥ / jánūḥ¹
Accusative जनूम्
janū́m
जन्वौ / जनू¹
janvaù / janū́¹
जनूः
janū́ḥ
Instrumental जन्वा
janvā̀
जनूभ्याम्
janū́bhyām
जनूभिः
janū́bhiḥ
Dative जन्वै
janvaì
जनूभ्याम्
janū́bhyām
जनूभ्यः
janū́bhyaḥ
Ablative जन्वाः
janvā̀ḥ
जनूभ्याम्
janū́bhyām
जनूभ्यः
janū́bhyaḥ
Genitive जन्वाः
janvā̀ḥ
जन्वोः
janvòḥ
जनूनाम्
janū́nām
Locative जन्वाम्
janvā̀m
जन्वोः
janvòḥ
जनूषु
janū́ṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.