चुम्ब

Sanskrit

Noun

चुम्ब (cumba) m

  1. kissing, kiss

Declension

Masculine a-stem declension of चुम्ब
Nom. sg. चुम्बः (cumbaḥ)
Gen. sg. चुम्बस्य (cumbasya)
Singular Dual Plural
Nominative चुम्बः (cumbaḥ) चुम्बौ (cumbau) चुम्बाः (cumbāḥ)
Vocative चुम्ब (cumba) चुम्बौ (cumbau) चुम्बाः (cumbāḥ)
Accusative चुम्बम् (cumbam) चुम्बौ (cumbau) चुम्बान् (cumbān)
Instrumental चुम्बेन (cumbena) चुम्बाभ्याम् (cumbābhyām) चुम्बैः (cumbaiḥ)
Dative चुम्बाय (cumbāya) चुम्बाभ्याम् (cumbābhyām) चुम्बेभ्यः (cumbebhyaḥ)
Ablative चुम्बात् (cumbāt) चुम्बाभ्याम् (cumbābhyām) चुम्बेभ्यः (cumbebhyaḥ)
Genitive चुम्बस्य (cumbasya) चुम्बयोः (cumbayoḥ) चुम्बानाम् (cumbānām)
Locative चुम्बे (cumbe) चुम्बयोः (cumbayoḥ) चुम्बेषु (cumbeṣu)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.