चण्ड

Sanskrit

Etymology

Pronunciation

Adjective

चण्ड (cáṇḍa)

  1. glowing (with passion), fierce, violent, cruel, impetuous, hot, ardent with passion, passionate, angry

Declension

Masculine a-stem declension of चण्ड (cáṇḍa)
Singular Dual Plural
Nominative चण्डः
cáṇḍaḥ
चण्डौ
cáṇḍau
चण्डाः / चण्डासः¹
cáṇḍāḥ / cáṇḍāsaḥ¹
Vocative चण्ड
cáṇḍa
चण्डौ
cáṇḍau
चण्डाः / चण्डासः¹
cáṇḍāḥ / cáṇḍāsaḥ¹
Accusative चण्डम्
cáṇḍam
चण्डौ
cáṇḍau
चण्डान्
cáṇḍān
Instrumental चण्डेन
cáṇḍena
चण्डाभ्याम्
cáṇḍābhyām
चण्डैः / चण्डेभिः¹
cáṇḍaiḥ / cáṇḍebhiḥ¹
Dative चण्डाय
cáṇḍāya
चण्डाभ्याम्
cáṇḍābhyām
चण्डेभ्यः
cáṇḍebhyaḥ
Ablative चण्डात्
cáṇḍāt
चण्डाभ्याम्
cáṇḍābhyām
चण्डेभ्यः
cáṇḍebhyaḥ
Genitive चण्डस्य
cáṇḍasya
चण्डयोः
cáṇḍayoḥ
चण्डानाम्
cáṇḍānām
Locative चण्डे
cáṇḍe
चण्डयोः
cáṇḍayoḥ
चण्डेषु
cáṇḍeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of चण्डा (cáṇḍā)
Singular Dual Plural
Nominative चण्डा
cáṇḍā
चण्डे
cáṇḍe
चण्डाः
cáṇḍāḥ
Vocative चण्डे
cáṇḍe
चण्डे
cáṇḍe
चण्डाः
cáṇḍāḥ
Accusative चण्डाम्
cáṇḍām
चण्डे
cáṇḍe
चण्डाः
cáṇḍāḥ
Instrumental चण्डया / चण्डा¹
cáṇḍayā / cáṇḍā¹
चण्डाभ्याम्
cáṇḍābhyām
चण्डाभिः
cáṇḍābhiḥ
Dative चण्डायै
cáṇḍāyai
चण्डाभ्याम्
cáṇḍābhyām
चण्डाभ्यः
cáṇḍābhyaḥ
Ablative चण्डायाः
cáṇḍāyāḥ
चण्डाभ्याम्
cáṇḍābhyām
चण्डाभ्यः
cáṇḍābhyaḥ
Genitive चण्डायाः
cáṇḍāyāḥ
चण्डयोः
cáṇḍayoḥ
चण्डानाम्
cáṇḍānām
Locative चण्डायाम्
cáṇḍāyām
चण्डयोः
cáṇḍayoḥ
चण्डासु
cáṇḍāsu
Notes
  • ¹Vedic
Neuter a-stem declension of चण्ड (cáṇḍa)
Singular Dual Plural
Nominative चण्डम्
cáṇḍam
चण्डे
cáṇḍe
चण्डानि / चण्डा¹
cáṇḍāni / cáṇḍā¹
Vocative चण्ड
cáṇḍa
चण्डे
cáṇḍe
चण्डानि / चण्डा¹
cáṇḍāni / cáṇḍā¹
Accusative चण्डम्
cáṇḍam
चण्डे
cáṇḍe
चण्डानि / चण्डा¹
cáṇḍāni / cáṇḍā¹
Instrumental चण्डेन
cáṇḍena
चण्डाभ्याम्
cáṇḍābhyām
चण्डैः / चण्डेभिः¹
cáṇḍaiḥ / cáṇḍebhiḥ¹
Dative चण्डाय
cáṇḍāya
चण्डाभ्याम्
cáṇḍābhyām
चण्डेभ्यः
cáṇḍebhyaḥ
Ablative चण्डात्
cáṇḍāt
चण्डाभ्याम्
cáṇḍābhyām
चण्डेभ्यः
cáṇḍebhyaḥ
Genitive चण्डस्य
cáṇḍasya
चण्डयोः
cáṇḍayoḥ
चण्डानाम्
cáṇḍānām
Locative चण्डे
cáṇḍe
चण्डयोः
cáṇḍayoḥ
चण्डेषु
cáṇḍeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of चण्डी (cáṇḍī)
Singular Dual Plural
Nominative चण्डी
cáṇḍī
चण्ड्यौ / चण्डी¹
cáṇḍyau / cáṇḍī¹
चण्ड्यः / चण्डीः¹
cáṇḍyaḥ / cáṇḍīḥ¹
Vocative चण्डि
cáṇḍi
चण्ड्यौ / चण्डी¹
cáṇḍyau / cáṇḍī¹
चण्ड्यः / चण्डीः¹
cáṇḍyaḥ / cáṇḍīḥ¹
Accusative चण्डीम्
cáṇḍīm
चण्ड्यौ / चण्डी¹
cáṇḍyau / cáṇḍī¹
चण्डीः
cáṇḍīḥ
Instrumental चण्ड्या
cáṇḍyā
चण्डीभ्याम्
cáṇḍībhyām
चण्डीभिः
cáṇḍībhiḥ
Dative चण्ड्यै
cáṇḍyai
चण्डीभ्याम्
cáṇḍībhyām
चण्डीभ्यः
cáṇḍībhyaḥ
Ablative चण्ड्याः
cáṇḍyāḥ
चण्डीभ्याम्
cáṇḍībhyām
चण्डीभ्यः
cáṇḍībhyaḥ
Genitive चण्ड्याः
cáṇḍyāḥ
चण्ड्योः
cáṇḍyoḥ
चण्डीनाम्
cáṇḍīnām
Locative चण्ड्याम्
cáṇḍyām
चण्ड्योः
cáṇḍyoḥ
चण्डीषु
cáṇḍīṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.