गोष्ठ

Sanskrit

Etymology

गो (go) + स्थ (stha), from Proto-Indo-European *gʷṓws (cow) + *steh₂- (to stand).

Pronunciation

Noun

गोष्ठ (goṣṭha) m

  1. cow-pen, cattle abode
  2. stable (for other domesticated animals)
  3. meeting-place
  4. A male given name

Declension

Masculine a-stem declension of गोष्ठ
Nom. sg. गोष्ठः (goṣṭhaḥ)
Gen. sg. गोष्ठस्य (goṣṭhasya)
Singular Dual Plural
Nominative गोष्ठः (goṣṭhaḥ) गोष्ठौ (goṣṭhau) गोष्ठाः (goṣṭhāḥ)
Vocative गोष्ठ (goṣṭha) गोष्ठौ (goṣṭhau) गोष्ठाः (goṣṭhāḥ)
Accusative गोष्ठम् (goṣṭham) गोष्ठौ (goṣṭhau) गोष्ठान् (goṣṭhān)
Instrumental गोष्ठेन (goṣṭhena) गोष्ठाभ्याम् (goṣṭhābhyām) गोष्ठैः (goṣṭhaiḥ)
Dative गोष्ठाय (goṣṭhāya) गोष्ठाभ्याम् (goṣṭhābhyām) गोष्ठेभ्यः (goṣṭhebhyaḥ)
Ablative गोष्ठात् (goṣṭhāt) गोष्ठाभ्याम् (goṣṭhābhyām) गोष्ठेभ्यः (goṣṭhebhyaḥ)
Genitive गोष्ठस्य (goṣṭhasya) गोष्ठयोः (goṣṭhayoḥ) गोष्ठानाम् (goṣṭhānām)
Locative गोष्ठे (goṣṭhe) गोष्ठयोः (goṣṭhayoḥ) गोष्ठेषु (goṣṭheṣu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.