गूर्ति

Sanskrit

Etymology

From *gʷerH- (to welcome, agree). Cognate with Latin grātia.

Pronunciation

Noun

गूर्ति (gūrtí) f

  1. approval, praise, welcoming
  2. benediction

Declension

Feminine i-stem declension of गूर्ति (gūrtí)
Singular Dual Plural
Nominative गूर्तिः
gūrtíḥ
गूर्ती
gūrtī́
गूर्तयः
gūrtáyaḥ
Vocative गूर्ते
gū́rte
गूर्ती
gū́rtī
गूर्तयः
gū́rtayaḥ
Accusative गूर्तिम्
gūrtím
गूर्ती
gūrtī́
गूर्तीः
gūrtī́ḥ
Instrumental गूर्त्या
gūrtyā̀
गूर्तिभ्याम्
gūrtíbhyām
गूर्तिभिः
gūrtíbhiḥ
Dative गूर्तये / गूर्त्ये¹ / गूर्त्यै²
gūrtáye / gūrtyè¹ / gūrtyaì²
गूर्तिभ्याम्
gūrtíbhyām
गूर्तिभ्यः
gūrtíbhyaḥ
Ablative गूर्तेः / गूर्त्याः²
gūrtéḥ / gūrtyā̀ḥ²
गूर्तिभ्याम्
gūrtíbhyām
गूर्तिभ्यः
gūrtíbhyaḥ
Genitive गूर्तेः / गूर्त्याः²
gūrtéḥ / gūrtyā̀ḥ²
गूर्त्योः
gūrtyóḥ
गूर्तीनाम्
gūrtīnā́m
Locative गूर्तौ / गूर्त्याम्²
gūrtaú / gūrtyā̀m²
गूर्त्योः
gūrtyóḥ
गूर्तिषु
gūrtíṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.