गूढ

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Aryan *gʰuẓḍʰás, from Proto-Indo-Iranian *gʰuždʰás, from *gʰawĵʰ- (to hide, conceal). See गूहति (gū́hati) for cognates.

Pronunciation

Adjective

गूढ (gūḍhá) (Vedic gūḷhá)

  1. covered, hidden, concealed
  2. secret, private
  3. disguised

Declension

Masculine a-stem declension of गूढ
Nom. sg. गूढः (gūḍhaḥ)
Gen. sg. गूढस्य (gūḍhasya)
Singular Dual Plural
Nominative गूढः (gūḍhaḥ) गूढौ (gūḍhau) गूढाः (gūḍhāḥ)
Vocative गूढ (gūḍha) गूढौ (gūḍhau) गूढाः (gūḍhāḥ)
Accusative गूढम् (gūḍham) गूढौ (gūḍhau) गूढान् (gūḍhān)
Instrumental गूढेन (gūḍhena) गूढाभ्याम् (gūḍhābhyām) गूढैः (gūḍhaiḥ)
Dative गूढाय (gūḍhāya) गूढाभ्याम् (gūḍhābhyām) गूढेभ्यः (gūḍhebhyaḥ)
Ablative गूढात् (gūḍhāt) गूढाभ्याम् (gūḍhābhyām) गूढेभ्यः (gūḍhebhyaḥ)
Genitive गूढस्य (gūḍhasya) गूढयोः (gūḍhayoḥ) गूढानाम् (gūḍhānām)
Locative गूढे (gūḍhe) गूढयोः (gūḍhayoḥ) गूढेषु (gūḍheṣu)
Feminine ā-stem declension of गूढ
Nom. sg. गूढा (gūḍhā)
Gen. sg. गूढायाः (gūḍhāyāḥ)
Singular Dual Plural
Nominative गूढा (gūḍhā) गूढे (gūḍhe) गूढाः (gūḍhāḥ)
Vocative गूढे (gūḍhe) गूढे (gūḍhe) गूढाः (gūḍhāḥ)
Accusative गूढाम् (gūḍhām) गूढे (gūḍhe) गूढाः (gūḍhāḥ)
Instrumental गूढया (gūḍhayā) गूढाभ्याम् (gūḍhābhyām) गूढाभिः (gūḍhābhiḥ)
Dative गूढायै (gūḍhāyai) गूढाभ्याम् (gūḍhābhyām) गूढाभ्यः (gūḍhābhyaḥ)
Ablative गूढायाः (gūḍhāyāḥ) गूढाभ्याम् (gūḍhābhyām) गूढाभ्यः (gūḍhābhyaḥ)
Genitive गूढायाः (gūḍhāyāḥ) गूढयोः (gūḍhayoḥ) गूढानाम् (gūḍhānām)
Locative गूढायाम् (gūḍhāyām) गूढयोः (gūḍhayoḥ) गूढासु (gūḍhāsu)
Neuter a-stem declension of गूढ
Nom. sg. गूढम् (gūḍham)
Gen. sg. गूढस्य (gūḍhasya)
Singular Dual Plural
Nominative गूढम् (gūḍham) गूढे (gūḍhe) गूढानि (gūḍhāni)
Vocative गूढ (gūḍha) गूढे (gūḍhe) गूढानि (gūḍhāni)
Accusative गूढम् (gūḍham) गूढे (gūḍhe) गूढानि (gūḍhāni)
Instrumental गूढेन (gūḍhena) गूढाभ्याम् (gūḍhābhyām) गूढैः (gūḍhaiḥ)
Dative गूढाय (gūḍhāya) गूढाभ्याम् (gūḍhābhyām) गूढेभ्यः (gūḍhebhyaḥ)
Ablative गूढात् (gūḍhāt) गूढाभ्याम् (gūḍhābhyām) गूढेभ्यः (gūḍhebhyaḥ)
Genitive गूढस्य (gūḍhasya) गूढयोः (gūḍhayoḥ) गूढानाम् (gūḍhānām)
Locative गूढे (gūḍhe) गूढयोः (gūḍhayoḥ) गूढेषु (gūḍheṣu)

Descendants

  • Sauraseni Prakrit: 𑀕𑀽𑀠 (gūḍha)
    • Hindi: गूढ़ा (gūṛhā)
    • Punjabi: ਗੂੜ੍ਹਾ (gūṛhā)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.