खश

Sanskrit

Pronunciation

Proper noun

खश (khaśa) m

  1. descendants of Iranian Sakas
  2. northern tribe living in the Punjab region between Āraṭṭa and Vasāti
    • c. 400 BCE, Mahābhārata
      • प्रस्थला मद्रगन्धार आरट्ट नामतः खशाः वसाति षिन्धुसौवीरा
        prasthalā madragandhāra āraṭṭa nāmataḥ khaśāḥ vasāti ṣindhusauvīrā
  3. descendants of outcast Kshatriyas who adopted Vaishnavism

Declension

Masculine a-stem declension of खश (khaśa)
Singular Dual Plural
Nominative खशः
khaśaḥ
खशौ
khaśau
खशाः / खशासः¹
khaśāḥ / khaśāsaḥ¹
Vocative खश
khaśa
खशौ
khaśau
खशाः / खशासः¹
khaśāḥ / khaśāsaḥ¹
Accusative खशम्
khaśam
खशौ
khaśau
खशान्
khaśān
Instrumental खशेन
khaśena
खशाभ्याम्
khaśābhyām
खशैः / खशेभिः¹
khaśaiḥ / khaśebhiḥ¹
Dative खशाय
khaśāya
खशाभ्याम्
khaśābhyām
खशेभ्यः
khaśebhyaḥ
Ablative खशात्
khaśāt
खशाभ्याम्
khaśābhyām
खशेभ्यः
khaśebhyaḥ
Genitive खशस्य
khaśasya
खशयोः
khaśayoḥ
खशानाम्
khaśānām
Locative खशे
khaśe
खशयोः
khaśayoḥ
खशेषु
khaśeṣu
Notes
  • ¹Vedic

References

  • Laxman S. Thakur (1990), K. K. Kusuman, editor, The Khasas An Early Indian Tribe, Mittal Publications, →ISBN, pages 285–293
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.