क्षु

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *kṣú, from a zero-grade derivative of Proto-Indo-Iranian *gʰas- (to eat).

Pronunciation

Noun

क्षु (kṣú) n

  1. food

Declension

Neuter u-stem declension of क्षु (kṣú)
Singular Dual Plural
Nominative क्षु
kṣú
क्षुणी
kṣúṇī
क्षू / क्षु / क्षूणि¹
kṣū́ / kṣú / kṣū́ṇi¹
Vocative क्षु / क्षो
kṣú / kṣó
क्षुणी
kṣúṇī
क्षू / क्षु / क्षूणि¹
kṣū́ / kṣú / kṣū́ṇi¹
Accusative क्षु
kṣú
क्षुणी
kṣúṇī
क्षू / क्षु / क्षूणि¹
kṣū́ / kṣú / kṣū́ṇi¹
Instrumental क्षुणा / क्ष्वा²
kṣúṇā / kṣvā̀²
क्षुभ्याम्
kṣúbhyām
क्षुभिः
kṣúbhiḥ
Dative क्षवे / क्ष्वे³
kṣáve / kṣvè³
क्षुभ्याम्
kṣúbhyām
क्षुभ्यः
kṣúbhyaḥ
Ablative क्षोः / क्षुणः¹ / क्ष्वः³
kṣóḥ / kṣúṇaḥ¹ / kṣvàḥ³
क्षुभ्याम्
kṣúbhyām
क्षुभ्यः
kṣúbhyaḥ
Genitive क्षोः / क्षुणः¹ / क्ष्वः³
kṣóḥ / kṣúṇaḥ¹ / kṣvàḥ³
क्षुणोः
kṣúṇoḥ
क्षूणाम्
kṣūṇā́m
Locative क्षुणि¹
kṣúṇi¹
क्षुणोः
kṣúṇoḥ
क्षुषु
kṣúṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Derived terms

  • क्षुमत् (kṣumat)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.