कृपाण

Sanskrit

Etymology

From कल्पयति (kalpáyati, he orders, apportions, cuts, trims).

Noun

कृपाण (kṛpāṇa) m

  1. sword, dagger

Declension

Masculine a-stem declension of कृपाण
Nom. sg. कृपाणः (kṛpāṇaḥ)
Gen. sg. कृपाणस्य (kṛpāṇasya)
Singular Dual Plural
Nominative कृपाणः (kṛpāṇaḥ) कृपाणौ (kṛpāṇau) कृपाणाः (kṛpāṇāḥ)
Vocative कृपाण (kṛpāṇa) कृपाणौ (kṛpāṇau) कृपाणाः (kṛpāṇāḥ)
Accusative कृपाणम् (kṛpāṇam) कृपाणौ (kṛpāṇau) कृपाणान् (kṛpāṇān)
Instrumental कृपाणेन (kṛpāṇena) कृपाणाभ्याम् (kṛpāṇābhyām) कृपाणैः (kṛpāṇaiḥ)
Dative कृपाणाय (kṛpāṇāya) कृपाणाभ्याम् (kṛpāṇābhyām) कृपाणेभ्यः (kṛpāṇebhyaḥ)
Ablative कृपाणात् (kṛpāṇāt) कृपाणाभ्याम् (kṛpāṇābhyām) कृपाणेभ्यः (kṛpāṇebhyaḥ)
Genitive कृपाणस्य (kṛpāṇasya) कृपाणयोः (kṛpāṇayoḥ) कृपाणानाम् (kṛpāṇānām)
Locative कृपाणे (kṛpāṇe) कृपाणयोः (kṛpāṇayoḥ) कृपाणेषु (kṛpāṇeṣu)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.