कृति

Hindi

Etymology

Borrowed from Sanskrit कृति (kṛtí), ultimately from Proto-Indo-European *kʷer- (to do, make).

Pronunciation

  • IPA(key): /ˈkɽɪ.t̪iː/

Noun

कृति (kŕti) f

  1. action, activity, doing, work
    Synonyms: क्रिया (kriyā), काम (kām)
  2. creation, piece

Sanskrit

Etymology

From Proto-Indo-Aryan *kr̥tíṣ, from Proto-Indo-Iranian *kr̥tíš, from Proto-Indo-European *kʷr̥-tí-s, from Proto-Indo-European *kʷer- (to do, make). The Sanskrit root is कृ (kṛ).

Pronunciation

Noun

कृति (kṛtí) f

  1. the act of doing, making, performing, manufacturing, composing
  2. action, activity
  3. creation, work
  4. literary work
  5. a house of relics
  6. ‘magic’ » -कर
  7. a witch (compare कृत्या)
  8. a kind of अनुष्टुभ् metre (consisting of two पादs of twelve syllables each and a third पाद of eight syllables)
  9. another metre (a stanza of four lines with twenty syllables in each)
  10. (hence) the number twenty
  11. a collective N. of the metres कृति, प्रक्°, आक्°, विक्°, संक्°, अभिक्°, and उत्कृति
  12. a square number
  13. (drama) confirmation of any obtainment
  14. Name of the wife of संह्राद and mother of पञ्च-जन

Declension

Feminine i-stem declension of कृति (kṛtí)
Singular Dual Plural
Nominative कृतिः
kṛtíḥ
कृती
kṛtī́
कृतयः
kṛtáyaḥ
Vocative कृते
kṛ́te
कृती
kṛ́tī
कृतयः
kṛ́tayaḥ
Accusative कृतिम्
kṛtím
कृती
kṛtī́
कृतीः
kṛtī́ḥ
Instrumental कृत्या
kṛtyā̀
कृतिभ्याम्
kṛtíbhyām
कृतिभिः
kṛtíbhiḥ
Dative कृतये / कृत्ये¹ / कृत्यै²
kṛtáye / kṛtyè¹ / kṛtyaì²
कृतिभ्याम्
kṛtíbhyām
कृतिभ्यः
kṛtíbhyaḥ
Ablative कृतेः / कृत्याः²
kṛtéḥ / kṛtyā̀ḥ²
कृतिभ्याम्
kṛtíbhyām
कृतिभ्यः
kṛtíbhyaḥ
Genitive कृतेः / कृत्याः²
kṛtéḥ / kṛtyā̀ḥ²
कृत्योः
kṛtyóḥ
कृतीनाम्
kṛtīnā́m
Locative कृतौ / कृत्याम्²
kṛtaú / kṛtyā̀m²
कृत्योः
kṛtyóḥ
कृतिषु
kṛtíṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Noun

कृति (kṛti) m

  1. Name of several persons
  2. Name of a pupil of हिरण्य-नाभ

Declension

Masculine i-stem declension of कृति (kṛtí)
Singular Dual Plural
Nominative कृतिः
kṛtíḥ
कृती
kṛtī́
कृतयः
kṛtáyaḥ
Vocative कृते
kṛ́te
कृती
kṛ́tī
कृतयः
kṛ́tayaḥ
Accusative कृतिम्
kṛtím
कृती
kṛtī́
कृतीन्
kṛtī́n
Instrumental कृतिना / कृत्या¹
kṛtínā / kṛtyā̀¹
कृतिभ्याम्
kṛtíbhyām
कृतिभिः
kṛtíbhiḥ
Dative कृतये / कृत्ये²
kṛtáye / kṛtyè²
कृतिभ्याम्
kṛtíbhyām
कृतिभ्यः
kṛtíbhyaḥ
Ablative कृतेः / कृत्यः²
kṛtéḥ / kṛtyàḥ²
कृतिभ्याम्
kṛtíbhyām
कृतिभ्यः
kṛtíbhyaḥ
Genitive कृतेः / कृत्यः²
kṛtéḥ / kṛtyàḥ²
कृत्योः
kṛtyóḥ
कृतीनाम्
kṛtīnā́m
Locative कृतौ
kṛtaú
कृत्योः
kṛtyóḥ
कृतिषु
kṛtíṣu
Notes
  • ¹Vedic
  • ²Less common

References

  • Monier William's Sanskrit-English Dictionary, 2nd Ed. 1899.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.