कृत

Hindi

Etymology

Borrowed from Sanskrit कृत (kṛtá). Doublet of किया (kiyā).

Adjective

कृत (kŕt)

  1. done, completed.
    Synonyms: किया हुआ (kiyā huā), ख़त्म (xatma)

Noun

कृत (kŕt) m

  1. work, task, project.
    Synonym: काम (kām)

Declension

Declension of कृत
Singular Plural
Direct कृत (kŕt) कृत (kŕt)
Oblique कृत (kŕt) कृतों (kŕtõ)
Vocative कृत (kŕt) कृतो (kŕto)

Sanskrit

Etymology

From Proto-Indo-Aryan *kr̥tás, from Proto-Indo-Iranian *kr̥tás (done), from Proto-Indo-European *kʷr̥-tó-s, from *kʷer- (to do, make). Cognate with Avestan 𐬐𐬆𐬭𐬆𐬙𐬀 (kərəta), Old Persian 𐎣𐎼𐎫 (k-r-t /karta/).

Pronunciation

Participle

कृत (kṛtá)

  1. past participle of करोति (karóti); done

Adjective

कृत (kṛtá)

  1. done, made
  2. accomplished, performed
  3. prepared, made ready

Declension

Masculine a-stem declension of कृत (kṛtá)
Singular Dual Plural
Nominative कृतः
kṛtáḥ
कृतौ
kṛtaú
कृताः / कृतासः¹
kṛtā́ḥ / kṛtā́saḥ¹
Vocative कृत
kṛ́ta
कृतौ
kṛ́tau
कृताः / कृतासः¹
kṛ́tāḥ / kṛ́tāsaḥ¹
Accusative कृतम्
kṛtám
कृतौ
kṛtaú
कृतान्
kṛtā́n
Instrumental कृतेन
kṛténa
कृताभ्याम्
kṛtā́bhyām
कृतैः / कृतेभिः¹
kṛtaíḥ / kṛtébhiḥ¹
Dative कृताय
kṛtā́ya
कृताभ्याम्
kṛtā́bhyām
कृतेभ्यः
kṛtébhyaḥ
Ablative कृतात्
kṛtā́t
कृताभ्याम्
kṛtā́bhyām
कृतेभ्यः
kṛtébhyaḥ
Genitive कृतस्य
kṛtásya
कृतयोः
kṛtáyoḥ
कृतानाम्
kṛtā́nām
Locative कृते
kṛté
कृतयोः
kṛtáyoḥ
कृतेषु
kṛtéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कृता (kṛtā́)
Singular Dual Plural
Nominative कृता
kṛtā́
कृते
kṛté
कृताः
kṛtā́ḥ
Vocative कृते
kṛ́te
कृते
kṛ́te
कृताः
kṛ́tāḥ
Accusative कृताम्
kṛtā́m
कृते
kṛté
कृताः
kṛtā́ḥ
Instrumental कृतया / कृता¹
kṛtáyā / kṛtā́¹
कृताभ्याम्
kṛtā́bhyām
कृताभिः
kṛtā́bhiḥ
Dative कृतायै
kṛtā́yai
कृताभ्याम्
kṛtā́bhyām
कृताभ्यः
kṛtā́bhyaḥ
Ablative कृतायाः
kṛtā́yāḥ
कृताभ्याम्
kṛtā́bhyām
कृताभ्यः
kṛtā́bhyaḥ
Genitive कृतायाः
kṛtā́yāḥ
कृतयोः
kṛtáyoḥ
कृतानाम्
kṛtā́nām
Locative कृतायाम्
kṛtā́yām
कृतयोः
kṛtáyoḥ
कृतासु
kṛtā́su
Notes
  • ¹Vedic
Neuter a-stem declension of कृत (kṛtá)
Singular Dual Plural
Nominative कृतम्
kṛtám
कृते
kṛté
कृतानि / कृता¹
kṛtā́ni / kṛtā́¹
Vocative कृत
kṛ́ta
कृते
kṛ́te
कृतानि / कृता¹
kṛ́tāni / kṛ́tā¹
Accusative कृतम्
kṛtám
कृते
kṛté
कृतानि / कृता¹
kṛtā́ni / kṛtā́¹
Instrumental कृतेन
kṛténa
कृताभ्याम्
kṛtā́bhyām
कृतैः / कृतेभिः¹
kṛtaíḥ / kṛtébhiḥ¹
Dative कृताय
kṛtā́ya
कृताभ्याम्
kṛtā́bhyām
कृतेभ्यः
kṛtébhyaḥ
Ablative कृतात्
kṛtā́t
कृताभ्याम्
kṛtā́bhyām
कृतेभ्यः
kṛtébhyaḥ
Genitive कृतस्य
kṛtásya
कृतयोः
kṛtáyoḥ
कृतानाम्
kṛtā́nām
Locative कृते
kṛté
कृतयोः
kṛtáyoḥ
कृतेषु
kṛtéṣu
Notes
  • ¹Vedic

Noun

कृत (kṛtá) n

  1. work, deed, action

Declension

Neuter a-stem declension of कृत (kṛtá)
Singular Dual Plural
Nominative कृतम्
kṛtám
कृते
kṛté
कृतानि / कृता¹
kṛtā́ni / kṛtā́¹
Vocative कृत
kṛ́ta
कृते
kṛ́te
कृतानि / कृता¹
kṛ́tāni / kṛ́tā¹
Accusative कृतम्
kṛtám
कृते
kṛté
कृतानि / कृता¹
kṛtā́ni / kṛtā́¹
Instrumental कृतेन
kṛténa
कृताभ्याम्
kṛtā́bhyām
कृतैः / कृतेभिः¹
kṛtaíḥ / kṛtébhiḥ¹
Dative कृताय
kṛtā́ya
कृताभ्याम्
kṛtā́bhyām
कृतेभ्यः
kṛtébhyaḥ
Ablative कृतात्
kṛtā́t
कृताभ्याम्
kṛtā́bhyām
कृतेभ्यः
kṛtébhyaḥ
Genitive कृतस्य
kṛtásya
कृतयोः
kṛtáyoḥ
कृतानाम्
kṛtā́nām
Locative कृते
kṛté
कृतयोः
kṛtáyoḥ
कृतेषु
kṛtéṣu
Notes
  • ¹Vedic

Borrowed terms

Descendants

  • Ardhamagadhi Prakrit: 𑀓𑀟 (kaḍa)
  • Dardic: *kṛtá
    • Chilisso: [script needed] (kiryah)
    • Kalami: [script needed] (kir)
    • Indus Kohistani: [script needed] (kir)
    • Kohistani Shina: [script needed] (kiria)
    • Torwali: [script needed] ()
    • Wotapuri-Katarqalai: [script needed] (kir)
  • Helu:
    • Dhivehi: ކުޅަ (kuḷa)
    • Sinhalese: කළා (kaḷā)
  • Magadhi Prakrit: 𑀓𑀺𑀤 (kida), 𑀓𑀺𑀅 (kia)
    • Oriya: କିଆ (kia)
  • Maharastri Prakrit: 𑀓𑀅 (kaä)
  • Pali: kata, kaṭa (in compounds)
  • Sauraseni Prakrit: 𑀓𑀺𑀤 (kida), 𑀓𑀺𑀅 (kia)
    • Hindi: किया (kiyā)
    • Kumaoni: कयो (kayo)
    • Punjabi: ਕਿਆਂ (kiā̃)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.