कुक्कुर

Sanskrit

Alternative forms

  • कुकर (kukara)

Etymology

Onomatopoeic. Compare Ashokan Prakrit *𑀓𑀼𑀢𑁆𑀢 (*kutta).

Pronunciation

  • (Vedic) IPA(key): /kuk.ku.ɽɐ/, [kuk̚.ku.ɽɐ]
  • (Classical) IPA(key): /ˈkuk.ku.ɽɐ/, [ˈkuk̚.ku.ɽɐ]

Noun

कुक्कुर (kukkura) m

  1. a dog
    Synonyms: श्वन् (śvan), शुनक (śunaka), भषक (bhaṣaka)
  2. (vulgar) a base man, lowly man

Declension

Masculine a-stem declension of कुक्कुर (kukkura)
Singular Dual Plural
Nominative कुक्कुरः
kukkuraḥ
कुक्कुरौ
kukkurau
कुक्कुराः / कुक्कुरासः¹
kukkurāḥ / kukkurāsaḥ¹
Vocative कुक्कुर
kukkura
कुक्कुरौ
kukkurau
कुक्कुराः / कुक्कुरासः¹
kukkurāḥ / kukkurāsaḥ¹
Accusative कुक्कुरम्
kukkuram
कुक्कुरौ
kukkurau
कुक्कुरान्
kukkurān
Instrumental कुक्कुरेण
kukkureṇa
कुक्कुराभ्याम्
kukkurābhyām
कुक्कुरैः / कुक्कुरेभिः¹
kukkuraiḥ / kukkurebhiḥ¹
Dative कुक्कुराय
kukkurāya
कुक्कुराभ्याम्
kukkurābhyām
कुक्कुरेभ्यः
kukkurebhyaḥ
Ablative कुक्कुरात्
kukkurāt
कुक्कुराभ्याम्
kukkurābhyām
कुक्कुरेभ्यः
kukkurebhyaḥ
Genitive कुक्कुरस्य
kukkurasya
कुक्कुरयोः
kukkurayoḥ
कुक्कुराणाम्
kukkurāṇām
Locative कुक्कुरे
kukkure
कुक्कुरयोः
kukkurayoḥ
कुक्कुरेषु
kukkureṣu
Notes
  • ¹Vedic

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.