कस्तूरी

Sanskrit

Etymology

From Proto-Indo-European *kestor- (musk). Cognate with Ancient Greek κάστωρ (kástōr, beaver) (Latin castor).

Noun

कस्तूरी (kastūrī) f

  1. musk; castoreum

Declension

Feminine ī-stem declension of कस्तूरी
Nom. sg. कस्तूरी (kastūrī)
Gen. sg. कस्तूर्याः (kastūryāḥ)
Singular Dual Plural
Nominative कस्तूरी (kastūrī) कस्तूर्यौ (kastūryau) कस्तूर्यः (kastūryaḥ)
Vocative कस्तूरि (kastūri) कस्तूर्यौ (kastūryau) कस्तूर्यः (kastūryaḥ)
Accusative कस्तूरीम् (kastūrīm) कस्तूर्यौ (kastūryau) कस्तूरीः (kastūrīḥ)
Instrumental कस्तूर्या (kastūryā) कस्तूरीभ्याम् (kastūrībhyām) कस्तूरीभिः (kastūrībhiḥ)
Dative कस्तूर्यै (kastūryai) कस्तूरीभ्याम् (kastūrībhyām) कस्तूरीभ्यः (kastūrībhyaḥ)
Ablative कस्तूर्याः (kastūryāḥ) कस्तूरीभ्याम् (kastūrībhyām) कस्तूरीभ्यः (kastūrībhyaḥ)
Genitive कस्तूर्याः (kastūryāḥ) कस्तूर्योः (kastūryoḥ) कस्तूरीनाम् (kastūrīnām)
Locative कस्तूर्याम् (kastūryām) कस्तूर्योः (kastūryoḥ) कस्तूरीषु (kastūrīṣu)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.