कर्पास

Sanskrit

Etymology

From a Pre-Indo-Aryan substrate. Compare Burushaski [Term?] (γupas).

Pronunciation

Noun

कर्पास (karpā́sa) m, n

  1. cotton, Gossypium arboreum (material and plant)

Declension

Masculine a-stem declension of कर्पास (karpāsa)
Singular Dual Plural
Nominative कर्पासः
karpāsaḥ
कर्पासौ
karpāsau
कर्पासाः / कर्पासासः¹
karpāsāḥ / karpāsāsaḥ¹
Vocative कर्पास
karpāsa
कर्पासौ
karpāsau
कर्पासाः / कर्पासासः¹
karpāsāḥ / karpāsāsaḥ¹
Accusative कर्पासम्
karpāsam
कर्पासौ
karpāsau
कर्पासान्
karpāsān
Instrumental कर्पासेन
karpāsena
कर्पासाभ्याम्
karpāsābhyām
कर्पासैः / कर्पासेभिः¹
karpāsaiḥ / karpāsebhiḥ¹
Dative कर्पासाय
karpāsāya
कर्पासाभ्याम्
karpāsābhyām
कर्पासेभ्यः
karpāsebhyaḥ
Ablative कर्पासात्
karpāsāt
कर्पासाभ्याम्
karpāsābhyām
कर्पासेभ्यः
karpāsebhyaḥ
Genitive कर्पासस्य
karpāsasya
कर्पासयोः
karpāsayoḥ
कर्पासानाम्
karpāsānām
Locative कर्पासे
karpāse
कर्पासयोः
karpāsayoḥ
कर्पासेषु
karpāseṣu
Notes
  • ¹Vedic
Neuter a-stem declension of कर्पास (karpāsa)
Singular Dual Plural
Nominative कर्पासम्
karpāsam
कर्पासे
karpāse
कर्पासानि / कर्पासा¹
karpāsāni / karpāsā¹
Vocative कर्पास
karpāsa
कर्पासे
karpāse
कर्पासानि / कर्पासा¹
karpāsāni / karpāsā¹
Accusative कर्पासम्
karpāsam
कर्पासे
karpāse
कर्पासानि / कर्पासा¹
karpāsāni / karpāsā¹
Instrumental कर्पासेन
karpāsena
कर्पासाभ्याम्
karpāsābhyām
कर्पासैः / कर्पासेभिः¹
karpāsaiḥ / karpāsebhiḥ¹
Dative कर्पासाय
karpāsāya
कर्पासाभ्याम्
karpāsābhyām
कर्पासेभ्यः
karpāsebhyaḥ
Ablative कर्पासात्
karpāsāt
कर्पासाभ्याम्
karpāsābhyām
कर्पासेभ्यः
karpāsebhyaḥ
Genitive कर्पासस्य
karpāsasya
कर्पासयोः
karpāsayoḥ
कर्पासानाम्
karpāsānām
Locative कर्पासे
karpāse
कर्पासयोः
karpāsayoḥ
कर्पासेषु
karpāseṣu
Notes
  • ¹Vedic

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.