कम्बल

Hindi

Noun

कम्बल (kambal) m

  1. Alternative form of कंबल (kambal)

Nepali

Alternative forms

Etymology

From Sanskrit कम्बल (kambala).

Noun

कम्बल (kambal)

  1. blanket

Sanskrit

Noun

कम्बल (kambala) m

  1. blanket

Declension

Masculine a-stem declension of कम्बल
Nom. sg. कम्बलः (kambalaḥ)
Gen. sg. कम्बलस्य (kambalasya)
Singular Dual Plural
Nominative कम्बलः (kambalaḥ) कम्बलौ (kambalau) कम्बलाः (kambalāḥ)
Vocative कम्बल (kambala) कम्बलौ (kambalau) कम्बलाः (kambalāḥ)
Accusative कम्बलम् (kambalam) कम्बलौ (kambalau) कम्बलान् (kambalān)
Instrumental कम्बलेन (kambalena) कम्बलाभ्याम् (kambalābhyām) कम्बलैः (kambalaiḥ)
Dative कम्बलाय (kambalāya) कम्बलाभ्याम् (kambalābhyām) कम्बलेभ्यः (kambalebhyaḥ)
Ablative कम्बलात् (kambalāt) कम्बलाभ्याम् (kambalābhyām) कम्बलेभ्यः (kambalebhyaḥ)
Genitive कम्बलस्य (kambalasya) कम्बलयोः (kambalayoḥ) कम्बलानाम् (kambalānām)
Locative कम्बले (kambale) कम्बलयोः (kambalayoḥ) कम्बलेषु (kambaleṣu)

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.