कण्ठ

Sanskrit

Noun

कण्ठ (kaṇṭha) m

  1. (anatomy) throat, neck
  2. (anatomy) voice box
  3. voice

Declension

Masculine a-stem declension of कण्ठ
Nom. sg. कण्ठः (kaṇṭhaḥ)
Gen. sg. कण्ठस्य (kaṇṭhasya)
Singular Dual Plural
Nominative कण्ठः (kaṇṭhaḥ) कण्ठौ (kaṇṭhau) कण्ठाः (kaṇṭhāḥ)
Vocative कण्ठ (kaṇṭha) कण्ठौ (kaṇṭhau) कण्ठाः (kaṇṭhāḥ)
Accusative कण्ठम् (kaṇṭham) कण्ठौ (kaṇṭhau) कण्ठान् (kaṇṭhān)
Instrumental कण्ठेन (kaṇṭhena) कण्ठाभ्याम् (kaṇṭhābhyām) कण्ठैः (kaṇṭhaiḥ)
Dative कण्ठाय (kaṇṭhāya) कण्ठाभ्याम् (kaṇṭhābhyām) कण्ठेभ्यः (kaṇṭhebhyaḥ)
Ablative कण्ठात् (kaṇṭhāt) कण्ठाभ्याम् (kaṇṭhābhyām) कण्ठेभ्यः (kaṇṭhebhyaḥ)
Genitive कण्ठस्य (kaṇṭhasya) कण्ठयोः (kaṇṭhayoḥ) कण्ठानाम् (kaṇṭhānām)
Locative कण्ठे (kaṇṭhe) कण्ठयोः (kaṇṭhayoḥ) कण्ठेषु (kaṇṭheṣu)

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.