कञ्चन

Sanskrit

Etymology

From Proto-Indo-European *kn̥h₂ónks (golden, honey-colored). Cognate with Ancient Greek κνηκός (knēkós, pale yellow), Latin canicae (bran), Middle Welsh canecon (gold) and Old English huniġ (English honey).

Alternative scripts

Pronunciation

Noun

कञ्चन (kañcana) m

  1. kind of yellow pigment
  2. gold

Declension

Masculine a-stem declension of कञ्चन
Nom. sg. कञ्चनः (kañcanaḥ)
Gen. sg. कञ्चनस्य (kañcanasya)
Singular Dual Plural
Nominative कञ्चनः (kañcanaḥ) कञ्चनौ (kañcanau) कञ्चनाः (kañcanāḥ)
Vocative कञ्चन (kañcana) कञ्चनौ (kañcanau) कञ्चनाः (kañcanāḥ)
Accusative कञ्चनम् (kañcanam) कञ्चनौ (kañcanau) कञ्चनान् (kañcanān)
Instrumental कञ्चनेन (kañcanena) कञ्चनाभ्याम् (kañcanābhyām) कञ्चनैः (kañcanaiḥ)
Dative कञ्चनाय (kañcanāya) कञ्चनाभ्याम् (kañcanābhyām) कञ्चनेभ्यः (kañcanebhyaḥ)
Ablative कञ्चनात् (kañcanāt) कञ्चनाभ्याम् (kañcanābhyām) कञ्चनेभ्यः (kañcanebhyaḥ)
Genitive कञ्चनस्य (kañcanasya) कञ्चनयोः (kañcanayoḥ) कञ्चनानाम् (kañcanānām)
Locative कञ्चने (kañcane) कञ्चनयोः (kañcanayoḥ) कञ्चनेषु (kañcaneṣu)

Adjective

कञ्चन (kañcana)

  1. golden

Declension

Masculine a-stem declension of कञ्चन
Nom. sg. कञ्चनः (kañcanaḥ)
Gen. sg. कञ्चनस्य (kañcanasya)
Singular Dual Plural
Nominative कञ्चनः (kañcanaḥ) कञ्चनौ (kañcanau) कञ्चनाः (kañcanāḥ)
Vocative कञ्चन (kañcana) कञ्चनौ (kañcanau) कञ्चनाः (kañcanāḥ)
Accusative कञ्चनम् (kañcanam) कञ्चनौ (kañcanau) कञ्चनान् (kañcanān)
Instrumental कञ्चनेन (kañcanena) कञ्चनाभ्याम् (kañcanābhyām) कञ्चनैः (kañcanaiḥ)
Dative कञ्चनाय (kañcanāya) कञ्चनाभ्याम् (kañcanābhyām) कञ्चनेभ्यः (kañcanebhyaḥ)
Ablative कञ्चनात् (kañcanāt) कञ्चनाभ्याम् (kañcanābhyām) कञ्चनेभ्यः (kañcanebhyaḥ)
Genitive कञ्चनस्य (kañcanasya) कञ्चनयोः (kañcanayoḥ) कञ्चनानाम् (kañcanānām)
Locative कञ्चने (kañcane) कञ्चनयोः (kañcanayoḥ) कञ्चनेषु (kañcaneṣu)
Feminine ā-stem declension of कञ्चन
Nom. sg. कञ्चना (kañcanā)
Gen. sg. कञ्चनायाः (kañcanāyāḥ)
Singular Dual Plural
Nominative कञ्चना (kañcanā) कञ्चने (kañcane) कञ्चनाः (kañcanāḥ)
Vocative कञ्चने (kañcane) कञ्चने (kañcane) कञ्चनाः (kañcanāḥ)
Accusative कञ्चनाम् (kañcanām) कञ्चने (kañcane) कञ्चनाः (kañcanāḥ)
Instrumental कञ्चनया (kañcanayā) कञ्चनाभ्याम् (kañcanābhyām) कञ्चनाभिः (kañcanābhiḥ)
Dative कञ्चनायै (kañcanāyai) कञ्चनाभ्याम् (kañcanābhyām) कञ्चनाभ्यः (kañcanābhyaḥ)
Ablative कञ्चनायाः (kañcanāyāḥ) कञ्चनाभ्याम् (kañcanābhyām) कञ्चनाभ्यः (kañcanābhyaḥ)
Genitive कञ्चनायाः (kañcanāyāḥ) कञ्चनयोः (kañcanayoḥ) कञ्चनानाम् (kañcanānām)
Locative कञ्चनायाम् (kañcanāyām) कञ्चनयोः (kañcanayoḥ) कञ्चनासु (kañcanāsu)
Neuter a-stem declension of कञ्चन
Nom. sg. कञ्चनम् (kañcanam)
Gen. sg. कञ्चनस्य (kañcanasya)
Singular Dual Plural
Nominative कञ्चनम् (kañcanam) कञ्चने (kañcane) कञ्चनानि (kañcanāni)
Vocative कञ्चन (kañcana) कञ्चने (kañcane) कञ्चनानि (kañcanāni)
Accusative कञ्चनम् (kañcanam) कञ्चने (kañcane) कञ्चनानि (kañcanāni)
Instrumental कञ्चनेन (kañcanena) कञ्चनाभ्याम् (kañcanābhyām) कञ्चनैः (kañcanaiḥ)
Dative कञ्चनाय (kañcanāya) कञ्चनाभ्याम् (kañcanābhyām) कञ्चनेभ्यः (kañcanebhyaḥ)
Ablative कञ्चनात् (kañcanāt) कञ्चनाभ्याम् (kañcanābhyām) कञ्चनेभ्यः (kañcanebhyaḥ)
Genitive कञ्चनस्य (kañcanasya) कञ्चनयोः (kañcanayoḥ) कञ्चनानाम् (kañcanānām)
Locative कञ्चने (kañcane) कञ्चनयोः (kañcanayoḥ) कञ्चनेषु (kañcaneṣu)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.