ओष्ठ्य

Hindi

Etymology

From Sanskrit ओष्ठ्य (oṣṭhya).

Pronunciation

  • IPA(key): /oːʃʈʰj/

Adjective

ओष्ठ्य (oṣṭhya)

  1. (phonetics) labial, osthya
    ओष्ठ्य व्यंजनoṣṭhya vyañjanlabial consonant

Sanskrit

Alternative scripts

Etymology

Derived from ओष्ठ (óṣṭha, lip).

Pronunciation

Adjective

ओष्ठ्य (oṣṭhya)

  1. being at or belonging to the lips
  2. (phonetics) labial (used to describe the place of articulation of the letters (pa), (pha), (ba), (bha), (ma), (va))

Inflection

Masculine a-stem declension of ओष्ठ्य
Nom. sg. ओष्ठ्यः (oṣṭhyaḥ)
Gen. sg. ओष्ठ्यस्य (oṣṭhyasya)
Singular Dual Plural
Nominative ओष्ठ्यः (oṣṭhyaḥ) ओष्ठ्यौ (oṣṭhyau) ओष्ठ्याः (oṣṭhyāḥ)
Vocative ओष्ठ्य (oṣṭhya) ओष्ठ्यौ (oṣṭhyau) ओष्ठ्याः (oṣṭhyāḥ)
Accusative ओष्ठ्यम् (oṣṭhyam) ओष्ठ्यौ (oṣṭhyau) ओष्ठ्यान् (oṣṭhyān)
Instrumental ओष्ठ्येन (oṣṭhyena) ओष्ठ्याभ्याम् (oṣṭhyābhyām) ओष्ठ्यैः (oṣṭhyaiḥ)
Dative ओष्ठ्याय (oṣṭhyāya) ओष्ठ्याभ्याम् (oṣṭhyābhyām) ओष्ठ्येभ्यः (oṣṭhyebhyaḥ)
Ablative ओष्ठ्यात् (oṣṭhyāt) ओष्ठ्याभ्याम् (oṣṭhyābhyām) ओष्ठ्येभ्यः (oṣṭhyebhyaḥ)
Genitive ओष्ठ्यस्य (oṣṭhyasya) ओष्ठ्ययोः (oṣṭhyayoḥ) ओष्ठ्यानाम् (oṣṭhyānām)
Locative ओष्ठ्ये (oṣṭhye) ओष्ठ्ययोः (oṣṭhyayoḥ) ओष्ठ्येषु (oṣṭhyeṣu)
Feminine ā-stem declension of ओष्ठ्य
Nom. sg. ओष्ठ्या (oṣṭhyā)
Gen. sg. ओष्ठ्यायाः (oṣṭhyāyāḥ)
Singular Dual Plural
Nominative ओष्ठ्या (oṣṭhyā) ओष्ठ्ये (oṣṭhye) ओष्ठ्याः (oṣṭhyāḥ)
Vocative ओष्ठ्ये (oṣṭhye) ओष्ठ्ये (oṣṭhye) ओष्ठ्याः (oṣṭhyāḥ)
Accusative ओष्ठ्याम् (oṣṭhyām) ओष्ठ्ये (oṣṭhye) ओष्ठ्याः (oṣṭhyāḥ)
Instrumental ओष्ठ्यया (oṣṭhyayā) ओष्ठ्याभ्याम् (oṣṭhyābhyām) ओष्ठ्याभिः (oṣṭhyābhiḥ)
Dative ओष्ठ्यायै (oṣṭhyāyai) ओष्ठ्याभ्याम् (oṣṭhyābhyām) ओष्ठ्याभ्यः (oṣṭhyābhyaḥ)
Ablative ओष्ठ्यायाः (oṣṭhyāyāḥ) ओष्ठ्याभ्याम् (oṣṭhyābhyām) ओष्ठ्याभ्यः (oṣṭhyābhyaḥ)
Genitive ओष्ठ्यायाः (oṣṭhyāyāḥ) ओष्ठ्ययोः (oṣṭhyayoḥ) ओष्ठ्यानाम् (oṣṭhyānām)
Locative ओष्ठ्यायाम् (oṣṭhyāyām) ओष्ठ्ययोः (oṣṭhyayoḥ) ओष्ठ्यासु (oṣṭhyāsu)
Neuter a-stem declension of ओष्ठ्य
Nom. sg. ओष्ठ्यम् (oṣṭhyam)
Gen. sg. ओष्ठ्यस्य (oṣṭhyasya)
Singular Dual Plural
Nominative ओष्ठ्यम् (oṣṭhyam) ओष्ठ्ये (oṣṭhye) ओष्ठ्यानि (oṣṭhyāni)
Vocative ओष्ठ्य (oṣṭhya) ओष्ठ्ये (oṣṭhye) ओष्ठ्यानि (oṣṭhyāni)
Accusative ओष्ठ्यम् (oṣṭhyam) ओष्ठ्ये (oṣṭhye) ओष्ठ्यानि (oṣṭhyāni)
Instrumental ओष्ठ्येन (oṣṭhyena) ओष्ठ्याभ्याम् (oṣṭhyābhyām) ओष्ठ्यैः (oṣṭhyaiḥ)
Dative ओष्ठ्याय (oṣṭhyāya) ओष्ठ्याभ्याम् (oṣṭhyābhyām) ओष्ठ्येभ्यः (oṣṭhyebhyaḥ)
Ablative ओष्ठ्यात् (oṣṭhyāt) ओष्ठ्याभ्याम् (oṣṭhyābhyām) ओष्ठ्येभ्यः (oṣṭhyebhyaḥ)
Genitive ओष्ठ्यस्य (oṣṭhyasya) ओष्ठ्ययोः (oṣṭhyayoḥ) ओष्ठ्यानाम् (oṣṭhyānām)
Locative ओष्ठ्ये (oṣṭhye) ओष्ठ्ययोः (oṣṭhyayoḥ) ओष्ठ्येषु (oṣṭhyeṣu)

Noun

ओष्ठ्य (oṣṭhya) m

  1. (linguistics, phonology) A labial sound or letter; (used to describe the letters (pa), (pha), (ba), (bha), (ma), (va))

Inflection

Masculine consonantal ās-stem declension of ओष्ठ्य
Nom. sg. ओष्ठ्याः (oṣṭhyāḥ)
Gen. sg. ओष्ठ्यसः (oṣṭhyasaḥ)
Singular Dual Plural
Nominative ओष्ठ्याः (oṣṭhyāḥ) ओष्ठ्यसौ (oṣṭhyasau) ओष्ठ्यस (oṣṭhyasa)
Vocative ओष्ठ्यः (oṣṭhyaḥ) ओष्ठ्यसौ (oṣṭhyasau) ओष्ठ्यसः (oṣṭhyasaḥ)
Accusative ओष्ठ्यसम् (oṣṭhyasam) ओष्ठ्यसौ (oṣṭhyasau) ओष्ठ्यसः (oṣṭhyasaḥ)
Instrumental ओष्ठ्यसा (oṣṭhyasā) ओष्ठ्योभ्याम् (oṣṭhyobhyām) ओष्ठ्योभिः (oṣṭhyobhiḥ)
Dative ओष्ठ्यसे (oṣṭhyase) ओष्ठ्योभ्याम् (oṣṭhyobhyām) ओष्ठ्योभ्यः (oṣṭhyobhyaḥ)
Ablative ओष्ठ्यसः (oṣṭhyasaḥ) ओष्ठ्योभ्याम् (oṣṭhyobhyām) ओष्ठ्योभ्यः (oṣṭhyobhyaḥ)
Genitive ओष्ठ्यसः (oṣṭhyasaḥ) ओष्ठ्यसोः (oṣṭhyasoḥ) ओष्ठ्यसाम् (oṣṭhyasām)
Locative ओष्ठ्यसि (oṣṭhyasi) ओष्ठ्यसोः (oṣṭhyasoḥ) ओष्ठ्यःसु (oṣṭhyaḥsu)

Hyponyms

See also

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.