एड

Sanskrit

Etymology

From Proto-Indo-European *h₂eyǵ- (goat).

Adjective

एड (eḍa)

  1. deaf

Declension

Masculine a-stem declension of एड
Nom. sg. एडः (eḍaḥ)
Gen. sg. एडस्य (eḍasya)
Singular Dual Plural
Nominative एडः (eḍaḥ) एडौ (eḍau) एडाः (eḍāḥ)
Vocative एड (eḍa) एडौ (eḍau) एडाः (eḍāḥ)
Accusative एडम् (eḍam) एडौ (eḍau) एडान् (eḍān)
Instrumental एडेन (eḍena) एडाभ्याम् (eḍābhyām) एडैः (eḍaiḥ)
Dative एडाय (eḍāya) एडाभ्याम् (eḍābhyām) एडेभ्यः (eḍebhyaḥ)
Ablative एडात् (eḍāt) एडाभ्याम् (eḍābhyām) एडेभ्यः (eḍebhyaḥ)
Genitive एडस्य (eḍasya) एडयोः (eḍayoḥ) एडानाम् (eḍānām)
Locative एडे (eḍe) एडयोः (eḍayoḥ) एडेषु (eḍeṣu)
Feminine ā-stem declension of एड
Nom. sg. एडा (eḍā)
Gen. sg. एडायाः (eḍāyāḥ)
Singular Dual Plural
Nominative एडा (eḍā) एडे (eḍe) एडाः (eḍāḥ)
Vocative एडे (eḍe) एडे (eḍe) एडाः (eḍāḥ)
Accusative एडाम् (eḍām) एडे (eḍe) एडाः (eḍāḥ)
Instrumental एडया (eḍayā) एडाभ्याम् (eḍābhyām) एडाभिः (eḍābhiḥ)
Dative एडायै (eḍāyai) एडाभ्याम् (eḍābhyām) एडाभ्यः (eḍābhyaḥ)
Ablative एडायाः (eḍāyāḥ) एडाभ्याम् (eḍābhyām) एडाभ्यः (eḍābhyaḥ)
Genitive एडायाः (eḍāyāḥ) एडयोः (eḍayoḥ) एडानाम् (eḍānām)
Locative एडायाम् (eḍāyām) एडयोः (eḍayoḥ) एडासु (eḍāsu)
Neuter a-stem declension of एड
Nom. sg. एडम् (eḍam)
Gen. sg. एडस्य (eḍasya)
Singular Dual Plural
Nominative एडम् (eḍam) एडे (eḍe) एडानि (eḍāni)
Vocative एड (eḍa) एडे (eḍe) एडानि (eḍāni)
Accusative एडम् (eḍam) एडे (eḍe) एडानि (eḍāni)
Instrumental एडेन (eḍena) एडाभ्याम् (eḍābhyām) एडैः (eḍaiḥ)
Dative एडाय (eḍāya) एडाभ्याम् (eḍābhyām) एडेभ्यः (eḍebhyaḥ)
Ablative एडात् (eḍāt) एडाभ्याम् (eḍābhyām) एडेभ्यः (eḍebhyaḥ)
Genitive एडस्य (eḍasya) एडयोः (eḍayoḥ) एडानाम् (eḍānām)
Locative एडे (eḍe) एडयोः (eḍayoḥ) एडेषु (eḍeṣu)

Noun

एड (eḍa) m f

  1. a kind of sheep
  2. a female sheep, ewe
  3. a woman in the retinue of Skanda (in the Mahābhārata)
Masculine a-stem declension of एड
Nom. sg. एडः (eḍaḥ)
Gen. sg. एडस्य (eḍasya)
Singular Dual Plural
Nominative एडः (eḍaḥ) एडौ (eḍau) एडाः (eḍāḥ)
Vocative एड (eḍa) एडौ (eḍau) एडाः (eḍāḥ)
Accusative एडम् (eḍam) एडौ (eḍau) एडान् (eḍān)
Instrumental एडेन (eḍena) एडाभ्याम् (eḍābhyām) एडैः (eḍaiḥ)
Dative एडाय (eḍāya) एडाभ्याम् (eḍābhyām) एडेभ्यः (eḍebhyaḥ)
Ablative एडात् (eḍāt) एडाभ्याम् (eḍābhyām) एडेभ्यः (eḍebhyaḥ)
Genitive एडस्य (eḍasya) एडयोः (eḍayoḥ) एडानाम् (eḍānām)
Locative एडे (eḍe) एडयोः (eḍayoḥ) एडेषु (eḍeṣu)
Feminine ā-stem declension of एड
Nom. sg. एडा (eḍā)
Gen. sg. एडायाः (eḍāyāḥ)
Singular Dual Plural
Nominative एडा (eḍā) एडे (eḍe) एडाः (eḍāḥ)
Vocative एडे (eḍe) एडे (eḍe) एडाः (eḍāḥ)
Accusative एडाम् (eḍām) एडे (eḍe) एडाः (eḍāḥ)
Instrumental एडया (eḍayā) एडाभ्याम् (eḍābhyām) एडाभिः (eḍābhiḥ)
Dative एडायै (eḍāyai) एडाभ्याम् (eḍābhyām) एडाभ्यः (eḍābhyaḥ)
Ablative एडायाः (eḍāyāḥ) एडाभ्याम् (eḍābhyām) एडाभ्यः (eḍābhyaḥ)
Genitive एडायाः (eḍāyāḥ) एडयोः (eḍayoḥ) एडानाम् (eḍānām)
Locative एडायाम् (eḍāyām) एडयोः (eḍayoḥ) एडासु (eḍāsu)

References

  • Monier-Williams Sanskrit-English Dictionary, page 231
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.