उष्ण

Hindi

Etymology

Borrowed from Sanskrit उष्ण (uṣṇá)

Adjective

उष्ण (uṣṇa) (Urdu spelling اشن)

  1. (formal) hot, warm
    उष्ण जलवायु में बहुत सारे पेड़ जीते हैं।
    uṣṇ jalvāyu mẽ bahut sāre peṛ jīte hain.
    Many trees live in this warm climate.

References

  • Bahri, Hardev (1989), उष्ण”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons

Sanskrit

Etymology 1

From Proto-Indo-Aryan *Huṣṇás, from Proto-Indo-Iranian *Hušnás, from Proto-Indo-European *h₁us-nós, from *h₁ews- (to burn). Cognate with Latin ussī. The Sanskrit root is उष (uṣa, to burn, consume).

Pronunciation

Adjective

उष्ण (uṣṇá)

  1. warm, hot

Declension

Masculine a-stem declension of उष्ण
Nom. sg. उष्णः (uṣṇaḥ)
Gen. sg. उष्णस्य (uṣṇasya)
Singular Dual Plural
Nominative उष्णः (uṣṇaḥ) उष्णौ (uṣṇau) उष्णाः (uṣṇāḥ)
Vocative उष्ण (uṣṇa) उष्णौ (uṣṇau) उष्णाः (uṣṇāḥ)
Accusative उष्णम् (uṣṇam) उष्णौ (uṣṇau) उष्णान् (uṣṇān)
Instrumental उष्णेन (uṣṇena) उष्णाभ्याम् (uṣṇābhyām) उष्णैः (uṣṇaiḥ)
Dative उष्णाय (uṣṇāya) उष्णाभ्याम् (uṣṇābhyām) उष्णेभ्यः (uṣṇebhyaḥ)
Ablative उष्णात् (uṣṇāt) उष्णाभ्याम् (uṣṇābhyām) उष्णेभ्यः (uṣṇebhyaḥ)
Genitive उष्णस्य (uṣṇasya) उष्णयोः (uṣṇayoḥ) उष्णानाम् (uṣṇānām)
Locative उष्णे (uṣṇe) उष्णयोः (uṣṇayoḥ) उष्णेषु (uṣṇeṣu)
Feminine ā-stem declension of उष्ण
Nom. sg. उष्णा (uṣṇā)
Gen. sg. उष्णायाः (uṣṇāyāḥ)
Singular Dual Plural
Nominative उष्णा (uṣṇā) उष्णे (uṣṇe) उष्णाः (uṣṇāḥ)
Vocative उष्णे (uṣṇe) उष्णे (uṣṇe) उष्णाः (uṣṇāḥ)
Accusative उष्णाम् (uṣṇām) उष्णे (uṣṇe) उष्णाः (uṣṇāḥ)
Instrumental उष्णया (uṣṇayā) उष्णाभ्याम् (uṣṇābhyām) उष्णाभिः (uṣṇābhiḥ)
Dative उष्णायै (uṣṇāyai) उष्णाभ्याम् (uṣṇābhyām) उष्णाभ्यः (uṣṇābhyaḥ)
Ablative उष्णायाः (uṣṇāyāḥ) उष्णाभ्याम् (uṣṇābhyām) उष्णाभ्यः (uṣṇābhyaḥ)
Genitive उष्णायाः (uṣṇāyāḥ) उष्णयोः (uṣṇayoḥ) उष्णानाम् (uṣṇānām)
Locative उष्णायाम् (uṣṇāyām) उष्णयोः (uṣṇayoḥ) उष्णासु (uṣṇāsu)
Neuter a-stem declension of उष्ण
Nom. sg. उष्णम् (uṣṇam)
Gen. sg. उष्णस्य (uṣṇasya)
Singular Dual Plural
Nominative उष्णम् (uṣṇam) उष्णे (uṣṇe) उष्णानि (uṣṇāni)
Vocative उष्ण (uṣṇa) उष्णे (uṣṇe) उष्णानि (uṣṇāni)
Accusative उष्णम् (uṣṇam) उष्णे (uṣṇe) उष्णानि (uṣṇāni)
Instrumental उष्णेन (uṣṇena) उष्णाभ्याम् (uṣṇābhyām) उष्णैः (uṣṇaiḥ)
Dative उष्णाय (uṣṇāya) उष्णाभ्याम् (uṣṇābhyām) उष्णेभ्यः (uṣṇebhyaḥ)
Ablative उष्णात् (uṣṇāt) उष्णाभ्याम् (uṣṇābhyām) उष्णेभ्यः (uṣṇebhyaḥ)
Genitive उष्णस्य (uṣṇasya) उष्णयोः (uṣṇayoḥ) उष्णानाम् (uṣṇānām)
Locative उष्णे (uṣṇe) उष्णयोः (uṣṇayoḥ) उष्णेषु (uṣṇeṣu)

Descendants

Etymology 2

From Proto-Indo-Aryan *uṣṇás, from Proto-Indo-Iranian *uṣṇás, from Proto-Indo-European *usHen (garlic, onion). Cognate with Latin unio, Hittite 𒉿𒀸𒄩𒅈 (wašḫar, garlic), Pashto ووږه (ūža, garlic). Compare also English onion, a Latin borrowing.

Noun

उष्ण (uṣṇá) m

  1. onion
    Synonyms: सुकन्द (sukanda), दीपन (dīpana)

Declension

Masculine a-stem declension of उष्ण (uṣṇá)
Singular Dual Plural
Nominative उष्णः
uṣṇáḥ
उष्णौ
uṣṇaú
उष्णाः / उष्णासः¹
uṣṇā́ḥ / uṣṇā́saḥ¹
Vocative उष्ण
úṣṇa
उष्णौ
úṣṇau
उष्णाः / उष्णासः¹
úṣṇāḥ / úṣṇāsaḥ¹
Accusative उष्णम्
uṣṇám
उष्णौ
uṣṇaú
उष्णान्
uṣṇā́n
Instrumental उष्णेन
uṣṇéna
उष्णाभ्याम्
uṣṇā́bhyām
उष्णैः / उष्णेभिः¹
uṣṇaíḥ / uṣṇébhiḥ¹
Dative उष्णाय
uṣṇā́ya
उष्णाभ्याम्
uṣṇā́bhyām
उष्णेभ्यः
uṣṇébhyaḥ
Ablative उष्णात्
uṣṇā́t
उष्णाभ्याम्
uṣṇā́bhyām
उष्णेभ्यः
uṣṇébhyaḥ
Genitive उष्णस्य
uṣṇásya
उष्णयोः
uṣṇáyoḥ
उष्णानाम्
uṣṇā́nām
Locative उष्णे
uṣṇé
उष्णयोः
uṣṇáyoḥ
उष्णेषु
uṣṇéṣu
Notes
  • ¹Vedic

Descendants

  • Dardic:
    • Khowar: وظنو (wǝẓnū, garlic)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.