उरु

Sanskrit

Etymology

From Proto-Indo-Aryan *Hurúṣ, from Proto-Indo-Iranian *Hurúš, from Proto-Indo-European *h₁wérus (wide, large, spacious). Cognate with Ancient Greek εὐρύς (eurús, wide, broad).

Pronunciation

Adjective

उरु (urú)

  1. broad, wide
    • c. 1700 BCE – 1200 BCE, Ṛgveda 4.52.5:
      प्रति भद्रा अदृक्षत गवां सर्गा न रश्मयः।
      ओषा अप्रा उरु ज्रयः॥
      prati bhadrā adṛkṣata gavāṃ sargā na raśmayaḥ.
      oṣā aprā uru jrayaḥ.
      Our eyes behold thy blessed rays like troops of cattle loosed to feed.
      Dawn hath filled full the wide expanse.
    Synonyms: विशाल (viśālá), पृथु (pṛthú)
  2. spacious, large
  3. excessive

Declension

Masculine u-stem declension of उरु (urú)
Singular Dual Plural
Nominative उरुः
urúḥ
उरू
urū́
उरवः
urávaḥ
Vocative उरो
úro
उरू
úrū
उरवः
úravaḥ
Accusative उरुम्
urúm
उरू
urū́
उरून्
urū́n
Instrumental उरुणा / उर्वा¹
urúṇā / urvā̀¹
उरुभ्याम्
urúbhyām
उरुभिः
urúbhiḥ
Dative उरवे / उर्वे²
uráve / urvè²
उरुभ्याम्
urúbhyām
उरुभ्यः
urúbhyaḥ
Ablative उरोः / उर्वः²
uróḥ / urvàḥ²
उरुभ्याम्
urúbhyām
उरुभ्यः
urúbhyaḥ
Genitive उरोः / उर्वः²
uróḥ / urvàḥ²
उर्वोः
urvóḥ
उरूणाम्
urūṇā́m
Locative उरौ
uraú
उर्वोः
urvóḥ
उरुषु
urúṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine u-stem declension of उरु (urú)
Singular Dual Plural
Nominative उरुः
urúḥ
उरू
urū́
उरवः
urávaḥ
Vocative उरो
úro
उरू
úrū
उरवः
úravaḥ
Accusative उरुम्
urúm
उरू
urū́
उरूः
urū́ḥ
Instrumental उर्वा
urvā̀
उरुभ्याम्
urúbhyām
उरुभिः
urúbhiḥ
Dative उरवे / उर्वे¹ / उर्वै²
uráve / urvè¹ / urvaì²
उरुभ्याम्
urúbhyām
उरुभ्यः
urúbhyaḥ
Ablative उरोः / उर्वाः²
uróḥ / urvā̀ḥ²
उरुभ्याम्
urúbhyām
उरुभ्यः
urúbhyaḥ
Genitive उरोः / उर्वाः²
uróḥ / urvā̀ḥ²
उर्वोः
urvóḥ
उरूणाम्
urūṇā́m
Locative उरौ / उर्वाम्²
uraú / urvā̀m²
उर्वोः
urvóḥ
उरुषु
urúṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter u-stem declension of उरु (urú)
Singular Dual Plural
Nominative उरु
urú
उरुणी
urúṇī
उरू / उरु / उरूणि¹
urū́ / urú / urū́ṇi¹
Vocative उरु / उरो
urú / úro
उरुणी
úruṇī
उरू / उरु / उरूणि¹
úrū / urú / úrūṇi¹
Accusative उरु
urú
उरुणी
urúṇī
उरू / उरु / उरूणि¹
urū́ / urú / urū́ṇi¹
Instrumental उरुणा / उर्वा²
urúṇā / urvā̀²
उरुभ्याम्
urúbhyām
उरुभिः
urúbhiḥ
Dative उरवे / उर्वे³
uráve / urvè³
उरुभ्याम्
urúbhyām
उरुभ्यः
urúbhyaḥ
Ablative उरोः / उरुणः¹ / उर्वः³
uróḥ / urúṇaḥ¹ / urvàḥ³
उरुभ्याम्
urúbhyām
उरुभ्यः
urúbhyaḥ
Genitive उरोः / उरुणः¹ / उर्वः³
uróḥ / urúṇaḥ¹ / urvàḥ³
उरुणोः
urúṇoḥ
उरूणाम्
urūṇā́m
Locative उरुणि¹
urúṇi¹
उरुणोः
urúṇoḥ
उरुषु
urúṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common
Feminine ī-stem declension of उर्वी (urvī́)
Singular Dual Plural
Nominative उर्वी
urvī́
उर्व्यौ / उर्वी¹
urvyaù / urvī́¹
उर्व्यः / उर्वीः¹
urvyàḥ / urvī́ḥ¹
Vocative उर्वि
úrvi
उर्व्यौ / उर्वी¹
úrvyau / urvī́¹
उर्व्यः / उर्वीः¹
úrvyaḥ / úrvīḥ¹
Accusative उर्वीम्
urvī́m
उर्व्यौ / उर्वी¹
urvyaù / urvī́¹
उर्वीः
urvī́ḥ
Instrumental उर्व्या
urvyā̀
उर्वीभ्याम्
urvī́bhyām
उर्वीभिः
urvī́bhiḥ
Dative उर्व्यै
urvyaì
उर्वीभ्याम्
urvī́bhyām
उर्वीभ्यः
urvī́bhyaḥ
Ablative उर्व्याः
urvyā̀ḥ
उर्वीभ्याम्
urvī́bhyām
उर्वीभ्यः
urvī́bhyaḥ
Genitive उर्व्याः
urvyā̀ḥ
उर्व्योः
urvyòḥ
उर्वीणाम्
urvī́ṇām
Locative उर्व्याम्
urvyā̀m
उर्व्योः
urvyòḥ
उर्वीषु
urvī́ṣu
Notes
  • ¹Vedic

Derived terms

  • उर्वशी (urváśī, widely extending)
  • वरिष्ठ (váriṣṭha, widest, broadest)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.