उपकरणप्रयोजक

Sanskrit

Etymology

From उपकरण (upakaraṇa) + प्रयोजक (prayojaka).

Pronunciation

  • (Classical) IPA(key): /u.pɐ.kɐ.ɽɐ.ɳɐp.ɽɐˈjoː.d͡ʑɐ.kɐ/

Noun

उपकरणप्रयोजक (upakaraṇaprayojaka) m

  1. (computing) device driver

Declension

Masculine a-stem declension of उपकरणप्रयोजक (upakaraṇaprayojaka)
Singular Dual Plural
Nominative उपकरणप्रयोजकः
upakaraṇaprayojakaḥ
उपकरणप्रयोजकौ
upakaraṇaprayojakau
उपकरणप्रयोजकाः / उपकरणप्रयोजकासः¹
upakaraṇaprayojakāḥ / upakaraṇaprayojakāsaḥ¹
Vocative उपकरणप्रयोजक
upakaraṇaprayojaka
उपकरणप्रयोजकौ
upakaraṇaprayojakau
उपकरणप्रयोजकाः / उपकरणप्रयोजकासः¹
upakaraṇaprayojakāḥ / upakaraṇaprayojakāsaḥ¹
Accusative उपकरणप्रयोजकम्
upakaraṇaprayojakam
उपकरणप्रयोजकौ
upakaraṇaprayojakau
उपकरणप्रयोजकान्
upakaraṇaprayojakān
Instrumental उपकरणप्रयोजकेन
upakaraṇaprayojakena
उपकरणप्रयोजकाभ्याम्
upakaraṇaprayojakābhyām
उपकरणप्रयोजकैः / उपकरणप्रयोजकेभिः¹
upakaraṇaprayojakaiḥ / upakaraṇaprayojakebhiḥ¹
Dative उपकरणप्रयोजकाय
upakaraṇaprayojakāya
उपकरणप्रयोजकाभ्याम्
upakaraṇaprayojakābhyām
उपकरणप्रयोजकेभ्यः
upakaraṇaprayojakebhyaḥ
Ablative उपकरणप्रयोजकात्
upakaraṇaprayojakāt
उपकरणप्रयोजकाभ्याम्
upakaraṇaprayojakābhyām
उपकरणप्रयोजकेभ्यः
upakaraṇaprayojakebhyaḥ
Genitive उपकरणप्रयोजकस्य
upakaraṇaprayojakasya
उपकरणप्रयोजकयोः
upakaraṇaprayojakayoḥ
उपकरणप्रयोजकानाम्
upakaraṇaprayojakānām
Locative उपकरणप्रयोजके
upakaraṇaprayojake
उपकरणप्रयोजकयोः
upakaraṇaprayojakayoḥ
उपकरणप्रयोजकेषु
upakaraṇaprayojakeṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.